SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ - 5A5%25% +5+%A4-4- 5 विगहरायाच पंचेव ॥ २३२॥ एगं एगस्सुवारें तिन्नोवरि बीयगं च जं पक्कं । तुप्पेणं तेणं चिय तइयं गुलहाणियापभिई ॥ २३३ ॥ चउत्थं जलेण सिद्धा लप्पसिया पंचमं तु पूयलिया। चोपडियतावियाए परिपक्कं तीस मीलिएसु ॥ २३४॥ आवस्सयचुण्णीए परिभणियं एत्थ वणियं कहियं । कहियव्वं कुसलाणं पउंजियव्वं तु कारणिए ।। २३५॥ 'दबहये'त्यादि, कलमशालितन्दुलादिभिः हता-भिन्ना निर्वीर्याकृता सती विकृतिः पुनः क्षीरादिका विकृतिगतमित्युच्यते तन| कारणेन तन्दुलादिहतं क्षीरादिकं द्रव्यमेव भवति न तु विकृतिः, अत एव निर्विकृतिकप्रत्याख्यानवतामपि केषाञ्चित् त्यक्तमपि किमपि तत् कल्पत एव, तथा पाकभाजनात् सुकुमारिकादौ उद्धृते सति पश्चात् उद्धरितं यत् घृतादि तस्मिन् चुल्लीमस्तकस्थेऽग्निसंयोगात्तप्ते प्रक्षिप्तं यत्कणिकादि द्रव्यं तदिदमुत्कृष्टद्रव्यमेव, कोऽर्थः?-विकृतिगतमेव भवति, न तु विकृतिरित्यन्ये वदन्ति, गीतार्थाभिप्रायस्तु | चुल्लीमस्तकादुत्तारिते शीतले च जाते घृतादौ यदि कणिकादि प्रक्षिप्यते तदैव तथाविधपाकाभावात् विकृतिगतं, अन्यथा तु परिपक्वत्वाद्विकृतिरेवेति, इयं गाथा अस्माभिरित्थं तावद्व्याख्याता सुधिया तु यथाबोधमन्यथाऽपि व्याख्येया ॥२२५।। इदानीं कस्यां विकृतौ कानि | किनामकानि कियन्ति विकृतिगतानि भवन्तीत्याह-'अह पेया' इत्यादि, अथ-अनन्तरं दुग्धे पञ्चैव चशब्दस्यावधारणार्थत्वाद्विकतिगतानि भवन्ति, विकृतौ-क्षीरादौ गतानि-स्थितानि विकृतिगतानि-विकृत्याश्रितानि, न विकृतिरित्यर्थः, कानि तानीत्याह-पेया-दुग्ध काञ्जिकमित्यर्थः, तथा दुग्धाट्टी दुग्धावलेहिका दुग्धसाटिका च क्षीरसहिता इति-झरेय्या-पायसेन सहितानि पूर्वोक्तानि चत्वारि, ailपञ्चमी च क्षरेयीत्यर्थः, एतानि क्षीरे पञ्च विकृतिगतानीति ॥ २२६ ॥ एतेषु स्वयमेव कानिचिद्विवृणोति-'अंबिले'त्यादि, अंबि A5% प्र.सा.१० Jain Educati o nal For Private Personal use only Paw.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy