SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ प्रव. सारोद्धारे तत्त्वज्ञा नवि० ॥ ५४॥ जाणई सुच्चा, जं छेयं तं समायरे ॥ १॥” इति [श्रुत्वा जानाति विरतिं श्रुत्वा जानाति पापं । विरत्यविरती अपि जानाति श्रुत्वा यत् । प्रत्याश्रेयः तत्समाचर ॥१॥] तत्र विकृतीस्तावदाह-दुद्धे'त्यादि, दुग्धधितैलनवनीतघृतगुडमधुमांसमद्यपक्कं च, तत्र दुग्धं पञ्चभेदं ख्यानद्वारे गोमहिषीकरभीछगलिकागरिकासम्बन्धित्वेन, दधि चतुर्भेद-गोमहिषीछगलिकागइरिकासम्बन्धित्वेन, उष्ट्रीदुग्धेन दधि न भवतीति, विकृतितैलमपि चतुर्भेद-तिलअतसीकुसुम्भसर्षपसम्बन्धित्वेन, नवनीतमपि चतुर्भेद-गोमहिषीछगलिकागरिकादधिसम्भवित्वेन, घृतमपि चतु- गतानि भेद-वादिसम्बन्धित्वेन, एवं गुडो द्विभेदः-द्रवगुडपिण्डगुडभेदेन, मधु त्रिभेद-मक्षिकाकुत्तिकाभ्रमरीजनितत्वेन, मांसं त्रिभेदं जलचरस्थलचरखचरजीवसम्बन्धित्वेन, चर्मवसाशोणितभेदेन वेति, मद्यं द्विभेद-काष्टपिष्टनिष्पन्नत्वेन, पकमेकभेदं, घृतेन तैलेन वा भृतायां तापिकायां चलचलेतिशब्देन पच्यमानस्य कणिकादेरेकत्वादिति ॥ २२५ ॥ विकृतिगतानि साम्प्रतमाह दबहया विगइगयं विगई पुण तेण तं हयं दव्वं । उद्धरिए तत्तमि य उक्किट्ठदवं इमं अन्ने ॥२२६॥ अह पेया दुद्धही दुद्धवलेही य दुद्धसाडी या पंच य विगइगयाइं दुद्धंमि य खीरिसहियाई ॥२२७॥ अंबिलजुयंमि दुद्धे दुट्ठी दक्खमीसरळूमि।पयसाडी तह तंडुलचुण्णयसिद्धंमि अवलेही ॥२२८॥ दहिए विगहगयाइं घोलवडा घोल सिहरिणि करंबो। लवणकणदहियमहियं संगरिगाइंमि अप्पडिए ॥ २२९॥ पक्कघयं घयकिट्टी पक्कोसहि उवरि तरिय सपि च । निन्भंजणवीसंदणगाई घयविगइविगइगया ॥२३०॥ तेल्लमली तिल्लकुट्टी दद्धं तेल्लं तहोसहोवरियं । लक्खाइदव्वपक्कं तेल्लं ॥५४॥ तेल्लंमि पंचेव ॥ २३१ ॥ अडकहिहक्खुरसो गुलपाणीयं च सर्करा खंडं। पायगुलं च गुलविगई Jain Education hd For Private Personel Use Only T wjainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy