________________
तिर्बलाज्जीवमनिच्छन्तमपि विगति-नरकादिकां नयतीति, एतदपि कुत इत्याह-विकृतिर्यतो विकृतिस्वभावा-मनोविकारकारिख| रूपेति ॥ अधुना अनन्तकायिकान्याह
सव्वा ह कंदजाई सूरणकंदो य वजकंदो य । अल्लहलिद्दा य तहा अई तह अल्लकचूरो ॥२३६॥ सत्तावरी विरॉली कुमारि तह थोहरी गलोई यो ल्हसणं वंसगरिल्ला गजरतह लोणओ लोढो"॥ ॥ २३७ ॥ गिरिकन्नि किसलपत्ता खरिंसुया थेग अल्लमुत्था य । तह लोणरुक्खछल्ली खेल्लुडो अमर्यवल्ली य ॥ २३८ ॥ मूला तह भूमिरुही विरूह तह ढक्कवत्थुलो पढमो । सूयरवॅल्लो य तहा पल्लंको कोमलंबिलिया ॥ २३९ ॥ आलू तह पिंडौलू हवंति एए अणंतनामेहिं । अण्णमणतं नेयं लक्खणजुत्तीइ समयाओ ॥२४०॥ घोसाडकरीरंकुरतिंदुयअइकोमलंबगाईणि । वरुणवडनिंबगाईण अंकुराई अणंताई ॥२४१॥ गूढसिरसंधिपव्वं समभंगमहीरुगं च छिन्नरुहं । साहा. रणं सरीरं तविवरीयं च पत्तेयं ॥ २४२॥ चक्कं व भजमाणस्स जस्स गंठी हवेज चुन्नघणो। तं पुढविसरिसभेयं अणंतजीवं वियाणाहि ॥ २४३ ॥ गूढसिरागं पत्तं सच्छीरं जं च होइ निच्छीरं । जंपिय पयावसंधि अणंतजीवं वियाणाहि ॥ २४४ ॥ 'सव्वा हु'इत्यादिगाथापञ्चकम् , हुशब्दोऽवधारणे ततः सर्वैव कन्दजातिरनन्तकायिका इति सम्बन्धः, कन्दो नाम भूमध्यगो वृक्षावयवः, ते चात्र कन्दा अशुष्का एवं प्राह्याः, शुष्काणां तु निर्जीवत्वादनन्तकायिकत्वं न सभवति, तानेव कांश्चित्कन्दान् व्याप्रि
Jain Educat
i
onal
For Private Personal Use Only
KI