SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ प्रव० सा. रोद्धारे तत्त्वज्ञानवि० १५ द्वारे गणधरमानं गा. ३२८-३० १६ मुनिमानं गा. ३३१-३४ ८ अहसीई य ९॥ ३२८ ॥ एकासीई १० छावत्तरी ११ य छावहि १२ सत्तवन्ना १३ य । पन्ना १४ तेयालीसा १५ छत्तीसा १६ चेव पणतीसा १७॥ ३२९ ॥ तेत्तीस १८ अट्ठवीसा १९ अट्ठारस २० चेव तह य सत्तरस २१ । एक्कारस २२ दस २३ एक्कारसेव २४ इय गणहरपमाणं ॥३३०॥ 'चलसी इत्यादि गाथात्रयं, भगवत आदितीर्थकरस्य चतुरशीतिर्गणधराः, अजितस्वामिनः पञ्चनवतिः, शम्भवनाथस्य व्युत्तरं शतं, अभिनन्दनस्य षोडशोत्तरं शतं, सुमतिनाथस्य परिपूर्ण शतं, पद्मप्रभस्य सप्ताधिकं शतं, सुपार्श्वस्य पञ्चनवतिः, चन्द्रप्रभस्य त्रिनवतिः, सुविधिस्वामिनोऽष्टाशीतिः, शीतलनाथस्य एकाशीतिः, श्रेयांसस्य षट्सप्ततिः, वासुपूज्यस्य षट्षष्टिः, विमलस्य सप्तपञ्चाशत्, अनन्त- जितः पञ्चाशत् , धर्मस्य त्रिचत्वारिंशत् , शान्तिनाथस्य षट्त्रिंशत् , कुन्थुनाथस्य पञ्चत्रिंशत् , अरजिनस्य त्रयस्त्रिंशत् , मल्लिस्वामिनो- |ऽष्टाविंशतिः, मुनिसुव्रतस्याष्टादश, नमिनाथस्य सप्तदश, अरिष्ठनेमेरेकादश नेमिनाथस्याष्टादशेति केचिन्मन्यन्ते, पार्श्वनाथस्य दश, वर्धमानस्वामिनश्चैकादशैवेति, एतत् ऋषभादीनां चतुर्विशतेस्तीर्थकृतां यथाक्रमं गणधराणां-मूलसूत्रकर्तृणां प्रमाण १५ ॥ इदानीं 'मुणि'त्ति षोडशं द्वारमाह चुलसीइ सहस्सा १ एगलक्ख २ दो ३ तिन्नि ४ तिन्नि लक्खा य । वीसहिया ५ तीसहिया ६ तिन्नि य ७ अड्डाइय ८दु९ एकं १० ॥ ३३१ ॥ चउरासीइ सहस्सा ११ विसत्तरी १२ अट्टसहि १३ छावट्ठी १४ । चउसट्ठी १५ बासट्ठी १६ सट्ठी १७ पन्नास १८ चालीसा १९॥ ३३२॥तीसा २० वीसा २१ अट्ठारसेव २२ सोलस २३ य चउद्दस सहस्सा २४ । एयं साहुपमाणं चउवीसाए ॥८६॥ in Educat i onal For Private Personel Use Only haw.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy