________________
प्रव० सा- रोद्धारे तत्त्वज्ञा
नवि०
॥ ५९॥
SASARAM
कोउं ॥ २५७॥ भामेइ तह य दिहि चलचित्तो वायसोध्व उस्सग्गे । छप्पइयाण भएणं कुणइ ५ कायोय पढे कविठं वै ॥ २५८ ॥ सीसं पकंपमाणो जक्खाइटोव्व कुणइ उस्सग्गं । मूउव्व हूहुयंतो त्सर्गद्वारे तहेव छिजंताईसु॥२५९॥ अंगुलिभमुहाओऽवि अ चालिंतो कुणइ तह य उस्सग्गं । आला- दोषाः १९ वगगणणटुं संठवणत्थं च जोगाणं ॥ २६०॥ काउस्सग्गंमि ठिओ सुरा जहा बुडबुडेइ गा.२४७अव्वत्तं । अणुपेहंतो तह वानरोव्व चालेइ ओट्टपुडे ॥ २६१॥ एए काउस्सग्गं कुणमाणेण
२६२ विबुहेण दोसा उ । सम्मं परिहरियव्वा जिणपडिसिद्धत्तिकाऊणं ॥ २६२॥ 'घोडगे'त्यादि गाथाद्वयं, तत्रैते कायोत्सर्गे भवंति दोषा एकोनविंशतिरिति सण्टङ्कः, कायस्य-शरीरस्य स्थानमौनध्यानक्रियाव्यति-15 रेकेणान्यत्रोच्छुसितादिभ्यः क्रियांतराध्यासमाश्रित्य य उत्सर्गः-त्यागो 'नमोऽरिहंताण'मिति वचनात् पूर्व स कायोत्सर्गः, स च A द्वेधा-चेष्टायामभिभवे च, चेष्टायां-ामनागमनादौ ऐर्यापथिक्थादिप्रतिक्रमणभावी, अभिभवे च सुरादिविधीयमानोपसर्गजयार्थ,
| यदुक्तम्-“सो उस्सग्गो दुविहो चेट्टाइ अभिभवे य नायव्वो। मिक्खायरिआइ पढमो उवसग्गभिजुजणे बीओ ॥१॥" ति[स उत्सर्गो प्राद्विविधः चेष्टायाममिभवे च ज्ञातव्यः भिक्षाचर्यादिषु प्रथमः उपसर्गाभियोजने द्वितीयः ॥ १॥] स च दोषरहितो विधीयमानो | | निर्जराहेतुर्भवति, दोषाश्चैते-घोटकलतास्तम्भकुव्यमालशबरीवधूनिगडलम्बोत्तरस्तनोर्द्धिकासंयतीखलीनवायसकपित्थशीपोत्कम्पितमूकअङ्गालीभृकुटिवारुणीप्रेक्षा इत्येकोनविंशतिः॥२४७-२४८॥ इदानीं नामतोऽभिहितानेतान् स्वयमेव विवृणोति-'आस इत्यादि,
॥ ५९॥ आकुञ्चितैकपादस्य घोटकस्येव स्थानं घोटकदोषः १ कम्पते कायोत्सर्गे लतेव खरपवनसङ्गेनेति लतादोषः २ ॥ २४९ ॥ 'खंभे
Jain Education in
For Private & Personal Use Only
Mainelibrary.org