________________
ARC
प्रव० सारोद्धारे तत्त्वज्ञानवि०
AAAAAACASSES
वैयावृत्त्यं ९ सङ्घवैयावृत्त्यं १० चेति, एकैकं त्रयोदशविधं, तद्यथा-भक्तदानं १ पानदानं २ आसनप्रदानं ३ उपकरणप्रत्युपेक्षा ४ 181१० द्वारे पादप्रमार्जनं ५ वस्त्रप्रदानं ६ भेषजप्रदानं ७ अध्वनि साहाय्यं ८ दुष्टस्तेनादिभ्यो रक्षणं ९ वसतौ प्रविशतां दण्डकग्रहणं १० कायि- २० स्थाकामात्रकसमर्पणं ११ संज्ञामात्रकसमर्पणं १२ श्लेष्ममात्रकसमर्पणं १३ चेति, एतेषु वैयावृत्त्यभेदेषु यथाशक्ति निरन्तरं प्रवृत्तिवैयावृत्त्य- नकानि समाधिः, १७ अथ तृतीयगाथाव्याख्या-अपूर्वस्य ज्ञानस्य निरन्तरं ग्रहणमपूर्वज्ञानग्रहणं अष्टादशं तीर्थकरनामकर्मबन्धकारणं, १८ एकोन-8 गा.३०४विंशतितमं श्रुतभक्तिः-श्रुतविषयं बहुमानं १९ विंशतितमं प्रवचनप्रभावना यथाशक्ति प्रवचनार्थोपदेशदानादिरूपा, एभिरनन्तरोक्तैः | ३१९ कारणैस्तीर्थकरत्वं लभते जीवः ३१०-३१२ ॥ एतानि च कानिचित्सूत्रकार एव स्वयं व्याचष्टे
संघो पवयणमित्थं गुरुणो धम्मोवएसयाईया । सुत्तत्थोभयधारी यहुस्सुया होंति विक्खाया ॥ ३१३ ॥ जाईसुयपरियाए पडुच थेरो तिहा जहकमेणं । सट्ठीवरिसो समवायधारओ वीसवरिसोय ॥३१४॥ भत्ती पूया वन्नप्पयडण वजणमवन्नवायस्स । आसायणपरिहारो अरिहंताईण वच्छल्लं ॥ ३१५॥ नाणुवओगोऽभिक्खं दसणसुद्धी य विणयसुद्धी य । आवस्सयजोएसुं सीलवएसु निरइयारो ॥ ३१६ ॥ संवेगमावणा झाणसेवणं खणलवाइकालेसु । तवकरणं जइजणसंविभागकरणे जहसमाही॥ ३१७॥ वेयावच्चं दसहा गुरुमाईणं समाहिजणणं च । किरियादारेण तहा अपुव्वनाणस्स गहणं तु॥ ३१८ ॥ आगमबहमाणो चिय तित्थस्स पभावणं जहासत्ती।
॥८३॥ एएहिं कारणेहिं तित्थयरत्तं समजिणइ ॥ ३१९॥
Jain Education
For Private Personel Use Only
R
ainelibrary.org