SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ होति पंच उ महब्वयाइं जईणं तु ॥५५३॥ खंती य मद्दवऽज्जव मुत्ती तव संजमे य बोद्धव्वे । सचं सोयं आकिंचणं च बंभंच जइधम्मो॥ ५५४ ॥ पंचासवा विरमणं पंचिंदियनिग्गहो कसायजओ। दंडत्तयस्स विरई सतरसहा संजमो होइ ॥५५५ ॥ पुढवि १ दग २ अगणि ३ मारुय ४ वणस्सइ ५ बि ६ति ७ चउ ८ पणिदि ९ अज्जीवा १०। पेहु ११ प्पेह १२ पमजण १३ परिठवण१४ मणो १५ वई १६ काए १७॥ ५५६ ॥ आयरिय १ उवज्झाए २ तवस्सि ३ सेहे ४ गिलाण५ साहूसुं६। समणोन्न ७ संघ ८ कुल ९ गण १० वेयावचं हवइ दसहा ॥५५७ ॥ वसहि १ कह २ निसिजि ३ दिय ४ कुडूंतर ५ पुव्वकीलिय ६ पणीए ७। अइमायाहार ८ विभूसणाई ९ नव बंभगुत्तीओ॥५५८ ॥ बारस अंगाईयं नाणं तत्तत्थसद्दहाणं तु । दसणमेयं चरणं विरई देसे य सव्वे य ॥ ५५९ ॥ अणसणमूणोयरिया वित्तिसंखेवणं रसचाओ। कायकिलेसो संलीणया य बज्झो तवो होइ ॥५६०॥ पायच्छित्तं विणओ वेयावच्चं तहेव सज्झाओ । झाणं उस्सग्गोवि य अभितरओ तवो होइ ॥ ५६१ ॥ कोहो माणो माया लोभो चउरो हवंति हु कसाया। एएसिं निग्गहणं चरणस्स हवंतिमे भेया ॥५६२॥ 'वयेत्यादिगाथादशकं, व्रतानि-प्राणातिपातविरमणादीनि परिग्रहविरमणान्तानि तथा श्रमणानां-साधूनां धर्मः श्रमणधर्म:-श्रान्तिमार्दवादिको दशभेदः तथा सम्-एकीभावेन यम:-उपरमः संयमः सप्तदशभेदः तथा व्यापिपर्ति स्मेति व्यापृतस्तस्य भावो वैयावृत्त्यं आचार्या प्र.सा.२३ Jain Education For Private Personal Use Only N 1 ainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy