SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ प्रव० सा रोद्धारे तत्त्वज्ञावि० ॥ १३२ ॥ Jain Educat अर्थ कथयितुं, यदुक्तं - “गुणसुट्टियस्स वयणं घयपरिसित्तो व्व पावओ भाइ । गुणहीणस्स न सोहइ नेहविहूणो जह पईवो ॥ १ ॥” [ गुणसुस्थितस्य वचनं घृतपरिषिक्त इव पावको भाति । गुणहीनस्य न शोभते स्नेहविहीनो यथा प्रदीपः ॥ १ ॥ ] इति गाथाचतुष्टयार्थः ॥ ५४९ ॥ ६४ ॥ इदानीं 'विणओ बावन्नभेयपडिभिन्नो 'त्ति पश्चषष्टुं द्वारमाह तित्थयर १ सिद्ध २ कुल ३ गण ४ संघ ५ किरिय ६ धम्म ७ णाण ८ णाणीणं ९ । आयरिय १० थेरु ११ वज्झाय १२ गणीणं १३ तेरस पयाई ॥ ५५० ॥ अणसायणा य भत्ती २ बहुमाणो ३ तह य वण्णसंजलणा ४ । तित्थयराई तेरस चउग्गुणा हुंति बावण्णा ॥ ५५१ ॥ 'तित्थे 'त्यादिगाथाद्वयं तीर्थकरादिखरूपाणि तावत् त्रयोदश पदानि, तत्र तीर्थकर सिद्धौ प्रसिद्धौ कुलं - नागेन्द्रकुलादि गणः -कोटिकादिः सङ्घः प्रतीतः क्रिया - अस्तिवादरूपा धर्मः - श्रमणश्रावकधर्मादिः ज्ञानं-मत्यादि ज्ञानिनः -तद्वन्तः आचार्यः प्रतीतः स्थविरः - सीदतां स्थिरीकरणहेतुः उपाध्यायः - प्रसिद्धः कियतोऽपि साधुसमुदायस्याधिपतिर्गणी ॥ यदि नामैतानि च त्रयोदश पदानि ततः किमित्याह -आ| शातना - जात्यादिहीलना तदभावोऽनाशातना तीर्थकरादीनां सदैव कर्तव्या, तथा भक्तिः - तेष्वेवोचितोपचाररूपा तथा बहुमान:- तेष्वेवान्तरङ्ग प्रतिबन्धविशेषः तथा तेषामेव 'वर्णसवलना' वर्णः - कीर्तिस्तस्य सवलना - प्रकाशनं, अनेन प्रकारेण तीर्थकरादयस्त्रयोदश चतुर्गुणा अनाशातनाद्युपाधिभेदेन द्विपञ्चाशद्विनयभेदा भवन्तीति ।। ५५०-५५१ ||६५|| सम्प्रति 'चरणं' ति षट्षष्टं द्वारमाह वय ५ समणधम्म १० संजम १७ वेयावचं १० च बंभगुत्तीओ ९ । नाणाइतियं ३ तव १२ कोहनिग्गहा ४ इइ चरणमेयं ७० ॥ ५५२ ॥ पाणिवह मुसावाए अदत्त मेहुण परिग्गहे चेव । एयाई national For Private & Personal Use Only ६५ विनयभेदाः गा. ५५०-५१ ६६ चरणसप्ततिः गा. ५५२ ६२ ॥ १३२ ॥ www.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy