SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ मिति, तत्र पातुमिच्छा-पिपासा सैवात्यन्तव्याकुलीकरणहेतुरपि शीतलजलाद्यप्रार्थनतः परिषयमाणा पिपासापरीषहः, एषणीयभावे तु प्राणियालुना समग्रमनेषणीयं परिहरता शरीरस्थितिः कार्या २ तथा 'श्यैङ्गता'वित्यस्य गत्यर्थत्वात् कर्तरि क्तः, ततो 'द्रवमूर्तिस्पर्शयोः श्य' (पा०६-१-२४) इति सम्प्रसारणे स्पर्शवाचित्वाच्च 'इयोऽस्पर्श' (पा०८-२-४७) इति नत्वाभावे शीत-शिशिरस्पर्शः तदेव परीषहः शीतपरीषहः, शीते महत्यपि पतति जीर्णवसनः परित्राणवर्जितो नाकल्प्यानि वासांसि गृह्णाति शीतत्राणाय आगमोक्तेन विधिना एषणीयमेव कल्पादि गवेषयेत् परिभुजीत वा, नापि शीता” ज्वलनं ज्वालयेत् अन्यज्वालितं वा न सेवेत, एवमनुतिष्ठता शीतपरीषहजयः कृतो भवति ३ तथा 'उष् दाहे' इत्यस्य उणादिनक्प्रत्ययान्तस्योष्णं-निदाघादितापात्मकं तदभितप्तशिलादिरूपं च तदेव परीषह उष्णपरीषहः, उष्णतप्तोऽपि न जलावगाहनस्नानव्यजनवातादिकं वांछेत, न चातपत्रााष्णत्राणायादीत, किन्तूष्णमापतितं सम्यक्सहेत, एवमनुतिष्ठ|तोष्णपरीषहजयः कृतो भवति ४ तथा दशन्ति-भक्षयन्ति इति पचाद्यचि दंशाः मशकयूकामत्कुणादिक्षुद्रसत्त्वोपलक्षणमेतत् त एव परीसाहो दंशपरीषहः, दंशमशकादिभिर्दश्यमानोऽपि न ततः स्थानादपगच्छेत् , न च तदपनयनार्थ धूमादिना यतेत, नापि व्यजनादिना तन्नि-13 वारयेदित्येवं दंशादिपरीषहजयः कृतः स्यात् , एवमन्यत्रापि क्रिया योज्या ५ तथा चेलस्याभावोऽचेलं जिनकल्पिकादीनां अन्येषां तु यतीनां भिन्नं स्फुटितमल्पमूल्यं च चेलमप्यचेलमुच्यते, यथा कुत्सितं शीलमशीलमिति, तदेव परीषहोऽचेलपरीवहः, अमहामूल्यानि खण्डितानि मलिनानि च वासांसि साधुर्धारयेत् , न च तथाविधवस्त्रः सन् मम प्राक्परिगृहीतं वस्त्रं नास्ति नापि तथाविधो दातेति दैन्यं गच्छेन् , अन्यलाभसम्भावनया प्रमुदितमानसश्च न भवेदिति ६ तथा रमणं रतिः-संयमविषया धृतिस्तद्विपरीता त्वरतिः सैव परीषहोऽरतिपरीपहः, विहरतस्तिष्ठतो वा यद्यरतिरुत्पद्यते तत्रोत्पन्नारतिनाऽपि सम्यग्धारामरतेनैव भवितव्यं ७ तथा स्यायते: स्तृणातेवा नटि टित्त्वात् । म.सा.३३ Join Education For Private & Personal use only jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy