________________
प्रव० सारोद्धारे
नवि०
४ वधूटिकया करद्वयगृहीतप्रान्तया मुखवस्त्रिकया शिरसो मध्यदक्षिणवामभागानां क्रमेण प्रमार्जनमिति तृतीयं त्रिकं, ततः शिरोवन्मुख- २ वन्दन
वक्षसोरपि प्रमार्जनमिति चतुर्थ, पञ्चमे त्रिके तदनु दक्षिणकरकलितया मुखपोतिकया दक्षिणस्कन्धदेशोपरि क्षिप्तया पृष्ठदक्षिणभागप्र-18| कद्वारे मु. मार्जनं ततो वामकरस्थितया तया तथैवं पृष्ठवामभागप्रमार्जनं, तदनु वामकरस्थितयैव तया दक्षिणकक्षाधस्तान्निक्षिप्तया दक्षिणपृष्ठाध- खवस्त्रिकास्तनप्रदेशस्य प्रमार्जनं, ततो दक्षिणकरस्थितया तया तथैव वामपृष्ठाधस्तनप्रदेशप्रमार्जनं, तदनु दक्षिणकरस्थितया वधूटकीकृतया मुखपो-IPI देहावश्यतिकया प्रत्येकं दक्षिणवामपादयोः क्रमेण मध्यदक्षिणवामप्रदेशप्रमार्जनं, अत्र च पञ्चभिस्त्रिकैः पञ्चदश पृष्ठप्रमार्जनाचतुष्टयं दक्षिणवाम-| कपञ्चविंचरणप्रमार्जनात्रिकद्वयं चेति सर्वमीलने देहप्रमार्जनापञ्चविंशतिः, इयं च देहपञ्चविंशतिः पुरुषानाश्रित्य विज्ञेया, स्त्रीणां तु गोप्यावयव-|
शतिः विलोकनरक्षणाय हस्तद्वयवदनपादद्वयानां प्रत्येकं तिस्रः प्रमार्जना इति पञ्चदशैव भवन्तीति ।। ९७ ॥ अथाऽऽवश्यकपश्चविंशति सूत्रकृदेव विवृणोति
दुओर्णयं अहाजायं, किकम्मं बारसौवयं । चउँस्सिरं तिगुत्तं च, दुपंवेसं एगनिक्खमणं ॥९८॥ 'दुओणय'मित्यादि, अवनमनमवनतमुत्तमाङ्गेन प्रणमनमित्यर्थः द्वे अवनते यत्र तद् ब्यवनतं, एक यदा प्रथममेव 'इच्छामि खमा-|| समणो! वन्दिउँ जावणिज्जाए निसीहियाए' इत्यभिधाय छन्दोऽनुज्ञापनायावनमति, द्वितीयं पुनर्यदा कृतावर्तो निष्क्रान्त इच्छामीत्यादिसूत्रमभिधाय छन्दोऽनुज्ञापनायैवावनमति, यथाजातं यथाजन्मेत्यर्थः, जन्म च श्रमणत्वं योनिनिष्क्रमणं चाश्रित्य विज्ञेयं, तत्र ||
D ॥२१॥ शिरोवन्मुखवक्षसोईयोरपि मध्यदक्षिणवामभागानां क्रमेण प्र. अधिकं. २ दक्षिणस्कंधप्रदेशवत् प्र. अधिकं. ३ भागानां प्र. अधिकं प्र. अधिक.
Jain Education
For Private & Personel Use Only
jainelibrary.org