SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ प्रव० सारोद्धारे तत्त्वज्ञानवि० ॥ १८४ ॥ Jain Educatio त्रीयेव चारित्राणि - सामायिकसूक्ष्मसम्पराययथाख्यातलक्षणानि पञ्चसु भरतेषु पञ्चसु चैरवतेषु प्रथमचरमवर्जितानां द्वाविंशतेर्मध्यमजिनानां काले, तथा पञ्चस्वपि महाविदेहेषु साधूनां भवंति, द्वितीयं - छेदोपस्थापनीयं तृतीयं च परिहारविशुद्धिकं कदाचनापि न भवतीति, प्रथमचरमतीर्थकरयोश्च भरतैरवतेषु पञ्चापि सामायिकादीनि चारित्राणि भवन्तीत्यर्थादुक्तं भवतीति ७६ ॥ ६४९ ॥ इदानीं 'ठियकप्पो' ति सप्तसप्ततं द्वारमाह सिजायरपिंडंमि य १ चाज्जामे य २ पुरिसजिट्ठे य ३ । किइकम्मस्स य करणे ४ ठिकप्पो म ज्झिमाणं तु ॥ ६५० ॥ इह कल्पः-साधुसमाचारः स च सामान्येन दशधा – “आवेलुकु १ देसिय २ सेल्वायर ३ रायपिंड ४ किइकम्मे ५ । वय ६ जिट्ठ ७ | पडिकमणे ८ मासं ९ पज्जोसवणकप्पो १० ।। १ ।। " एष च दशविधोऽपि सततासेवनेन प्रथमचरमजिनसाधूनामवस्थितः कल्पः, मध्यमजिनसाधूनां चतुर्षु स्थानेषु स्थितत्वात् षट्सु चास्थितत्वाद्दशस्थानकापेक्षयाऽनवस्थितः कल्पः, उक्तं च- "ठिय अट्ठियओ य कप्पो आलुकाइए ठाणेसु । सव्वेसु ठिया पढमो चउ ठिय छसु अट्ठिया बीओ ॥ १ ॥” [ स्थितोस्थितश्च कल्प अचेलक्यादिकेषु स्थानेषु । सर्वेषु स्थिताः प्रथमः चतुर्षु स्थिताः षट्स्वस्थिता द्वितीयः ॥ १ ॥ ] तथा मध्यमजिनसाधूनामपि चतुर्षु स्थानेषु सदैवावस्थितत्वेन षट्सु च स्थानेषु कादाचित्कावस्थानेन स्थितोऽस्थितश्च द्विधा कल्पः सम्भवति, तत्र तेषां स्थितकल्पस्तावदुच्यते - शय्यात| रपिण्डे - वक्ष्यमाणस्वरूपे तथा चतुर्णा यामानां व्रतानां समाहारश्चतुर्यामं तदेव चातुर्यामं तत्र तथा पुरुष एव ज्येष्ठो - रत्नाधिकः पुरुषज्येष्ठस्तत्र तथा कृतिकर्मणो - वन्दनकस्य करणे - विधाने स्थितः - अवस्थितः कल्पो - मर्यादा मध्यमानां - मध्यमद्वाविंशतिसाधूनां तुशब्दा For Private & Personal Use Only ७५ कृतिकर्मसंख्या ७६क्षेत्रेचा रित्रसंख्या ७७ स्थित कल्पः गा. - ६५० ॥ १८४ ॥ www.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy