SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ Jain Education न्महाविदेह साधूनां च एतदुक्तं भवति - मध्यमजिनसाधवो महाविदेहसाधवश्च प्रथमचरमजिनसाधुवदवश्यमेव शय्यातरपिण्डं परिहरन्तितथा परिग्रहविरमणान्तर्भूतमैथुनविरतिव्रतत्वेन सर्वदैव चतुर्यामं धर्मं मन्यन्ते तथा प्रथमपश्चिमजिनसाधूनां महात्रतारोपणलक्षणया उप| स्थापनया यथा ज्येष्ठत्वं तद्वन्मध्यमजिनसाधूनामपि सर्वेषां प्रव्रज्यया ज्येष्ठत्वं सर्वदैव ज्ञेयं, तथा अभ्युत्थानलक्षणं द्वादशावर्त्तादिरूपं च द्विविधमपि कृतिकर्म साधुभिः साध्वीमिश्च यथापर्यायवृद्धिं विधेयं साध्यश्च पर्यायज्येष्ठा अपि अद्यदिनदीक्षितैरपि साधुभिर्न वन्दनीयाः पुरुषप्रधानत्वाद् धर्मस्य अनेकदोषसम्भवाच्च, ते चामी – “तुच्छत्तणेण गव्वो जायइ न य संकए परिभवेणं । अन्नोवि होज्ज दोसो थियासु माहुज्जाहिज्जासु ॥ १ ॥” [ तुच्छत्वेन गर्यो जायते न च शङ्कते परिभवे । अन्योऽपि भवेद्दोषः स्त्रीषु माधुर्यहार्यासु ॥ १ ॥ ] स्त्रीषु | माधुर्यहार्यासु 'माधुर्येण - कोमलवचनेन हर्तुं शक्यास्खित्यर्थः, तदेवमेतानि चत्वार्यपि स्थानानि सर्वेषामपि साधूनां नित्यमवस्थितानीति स्थितकल्पः ७७ ।। ६५० ॥ इदानीं 'अट्ठियकप्पो'त्ति अष्टसप्ततं द्वारमाह आचेलक्कु १ देसिय २ पडिक्कमणे ३ रायपिंड ४ मासेसु ५ । पजुसणाकप्पंमि य ६ अट्ठियकप्पो roat ॥ ६५१ ॥ आचेलको धम्मो पुरिमस्स य पच्छिमस्स य जिणस्स । मज्झिमाणणाणं होइ सचेलो अचेलो वा ॥ ६५२ ॥ मज्झिमगाणं तु इमं कडं जमुद्दिस्स तस्स चैवन्ति । नो कपइ सेसाणं तु कप तं एस मेरन्ति ॥ ६५३ ॥ सपडिकमणो धम्मो पुरिमस्स य पच्छिमस्स य जिणस्स । मज्झिमयाण जिणाणं कारणजाए पडिक्कमणं ॥ ६५४ || असणाइचउकं वत्थपत्तकंबल पायपुंछणए । निवपिंडंमि न कप्पति पुरिमअंतिमजिणजईणं ॥ ६५५ ॥ पुरिमेयरतित्थक For Private & Personal Use Only w.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy