________________
प्रदर्शनशुद्धिनिमित्तं 'लोगस्सुजोयगर' भणित्वा पुनः कायोत्सर्ग करोति, तत्राप्येकमुद्योतकरं चिन्तयति, पारयित्वा ज्ञानविशुद्धिनिमित्तं ।
'पुक्खरवरि'त्ति भणित्वा पुनः कायोत्सर्ग विधत्ते, तत्र च निशातिचारांश्चिन्तयति इति कायोत्सर्गत्रितयकरणं पारयित्वा सिद्धादिस्तुतिला
पठित्वा उपविश्य 'पुत्तियत्ति मुखपोतिका प्रत्युपेक्ष्य वन्दनकमालोचनं च कृत्वा उपविश्य नमस्कारपूर्व सामायिकादिसूत्र 'वंदामि जिणे साचउव्वीसं' इति पर्यन्तं भणित्वा वन्दनकं ददाति, तदनु क्षामणं कुरुते ॥ १७७ ॥ 'वंदणय'मित्यादि, पुनर्वन्दनं 'आयरिय उवज्झिाए' इत्यादिगाथात्रिकस्य पाठः, तदनु पूर्ववत्सामायिकादिसूत्रं भणित्वा पाण्मासिकतपसश्चिन्तनाय कायोत्सर्गः, तत्र च-'येन संय
मयोगाना, हानिः काऽपि न जायते । तत्तपः प्रतिपद्येऽहमिति भावितमानसः ॥१॥ श्रीमहावीरतीर्थेऽस्मिन्नपवासतपः किल । षण्मा| सान् यावदादिष्टमुत्कृष्टं गणधारिभिः ॥ २॥ ततो जीव ! शक्तोऽसि त्वं संयमयोगानाबाधया पाण्मासिकं तपः कर्तुम् ? इति विचिन्त्य न शक्नोमीति परिभावयति, एकदिनहीनान् षण्मासान् शक्नोषि कर्तुं ?, एकोनविंशद्दिनानि पञ्चमासांश्चेत्यर्थः, न शक्नोमीति पूर्ववत्,
पुनादिदिनहीनान यावदेकोनत्रिंशदिनहीनान् षण्मासानिति, एवं पञ्च मासान् चतुरस्त्रीन द्वौ चैकादिदिनहीनांश्च चिन्तयेत् , एकं च सामासमेका दिदिनहीनं यावत् त्रयोदशदिनहीनं, ततश्चतुत्रिंशद् द्वात्रिंशादिकं द्विकद्विकहान्या चिन्तयेत् यावच्चतुर्थ, तदनु आचाम्लनिर्वि-18 लकृतिकपूर्वार्द्धएकाशनादिनमस्कारसहितान्तं यावत्कर्तुं शक्नोति तन्मनसि कृत्वा कायोत्सर्ग पारयति, चतुर्विंशतिस्तवं च भणित्वा उप
विश्य 'पुत्तिय'त्ति मुखपोतिको प्रत्युपेक्षते, 'वंदण'त्ति ततो वन्दनकं दत्ते, 'नियमोत्ति ततो नियम:-प्रत्याख्यानं, 'थुइतिय'त्ति ततः स्तुतित्रितयं प्रवर्धमानाक्षरं गृहगोधिकादिसत्त्वोत्थापनपरिहारायाल्पस्वरेण भणति, 'चिइवंदण'ति ततश्चैत्यवन्दनं विधत्ते 'राओ'त्ति | रात्रिप्रतिक्रमणे ।। १७८ ॥-नवर'मित्यादि नवरं केवलं प्रथम उत्सर्गः 'चरणे'ति चारित्रशुद्धिनिमित्तं, दर्शनशुद्धिनिमित्तं च द्वितीय
SUCCESS
Jain Education
Monal
For Private & Personel Use Only
jainelibrary.org