________________
प्रव० सारोद्धारे तत्त्वज्ञानवि०
३ प्रतिक मणद्वारे प्राभातिक प्रतिक्रमणविधिः
॥४०॥
MI'सुयदेवयखेत्तदेवयाणं च'त्ति तदनु श्रुतसमृद्धिनिमित्तं श्रुतदेवतायाः कायोत्सर्गमेकनमस्कारचिन्तनं च कृत्वा तदीयां स्तुति ददाति माअन्येन दीयमानां शृणोति वा, ततः सर्वविघ्ननिर्दलननि मित्तं क्षेत्रदेवतायाः कायोत्सर्गः कार्यः एकनमस्कारचिन्तनं कृत्वा तदीयां स्तुति लाददाति परेण दीयमानां वा शृणोति चः समुचये, तदनु नमस्कारमभिधायोपविश्य 'पुत्तिय'त्ति मुखपोत्तिकायाः प्रत्युपेक्षणं, तदनु
'वंदण'त्ति मङ्गलादिनिमित्तं वन्दनकं देयं, तदनु 'इच्छामो अणुसडिं' इति भणित्वा उपविश्य गुरुभिरेकस्यां स्तुतौ भणितायां 'थुइतिय'त्ति प्रवर्धमानं स्तुतित्रयं प्रवर्धमानस्वरेण भणनीयं, तदनु 'सक्कथयंति शक्रस्तवो भणनीयः 'थोत्तंति तद्नु स्तोत्रं भणनीयं, तदनु दिवसातिचारविशुद्धये कायोत्सर्गः करणीयः लोगस्योद्योतकरचतुष्टयं च चिन्तनीयं, इदं च गाथायामभणितमपि विज्ञेयं, 'देवसिय'ति इदं सन्ध्यायां दैवसिकं प्रतिक्रमणं विज्ञेयम् ॥ १७६ ॥ अथ प्राभातिकप्रतिक्रमणमभिधीयते, तत्राह
मिच्छादुक्कड पणिवायदंडयं काउसग्गतियकरणं । पुत्तिय वंदण आलोय सुत्त बंदणय खामणयं ॥ १७७ ॥ वंदणयं गाहातियपाढो छम्मासियस्स उस्सग्गो। पुत्तिय वंदण नियमो थुइतिय चिइवंदणा राओ ॥१७८ ॥ णवरं पढमो चरणे दंसणसुद्धीय बीय उस्सग्गो । सुअनाणस्स तईओ नवरं चिंतेइ तत्थ इमं ॥ १७९॥ तइए निसाइयारं चिंतइ चरिमंमि किं तवं काहं । छ
म्मासा एगदिणाइ हाणि जा पोरिसि नमो वा ॥ १८॥ 'मिच्छादुक्कड पणिवायेत्यादि, तत्र भूमितलनिवेशितशिरःकमलः सकलनिशातिचाराणां मिथ्यादुष्कृतं दत्त्वा प्रणिपातदण्डकशक्रस्तवमभिधायोत्थाय सामायिकादिसूत्रं भणित्वा चारित्रशुद्धिनिमित्तं कायोत्सर्ग करोति एकोद्योतकरचिन्तनं, कुत्वा पारयित्वा च
HAA%94A4%97
॥४०॥
JainEducation
For Private & Personal Use Only
Aininelibrary.org