SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ASICS KOSMOSA ४प्रत्याख्यानद्वारे दशमाद्धा. प्रत्याख्यानभेदाः प्रव० सा षीप्रत्याख्यानवत् , सूत्रं चेदं-"सूरिए उग्गए नमोकारसहियं पच्चक्खाइ चउन्विहंपि आहारं असणं पाणं खाइमं साइम रोद्धारे अन्नत्थणाभोगेणं सहसागारेणं वोसिरइ" अस्य च सूत्रस्याप्रेतनपौरुष्यादिसूत्राणां च विस्तारवती व्याख्या स्वस्थानादेव ज्ञातव्या, तत्त्वज्ञा परमाकाराणां स्वरूपपरिज्ञानाय किंचिद्व्याख्यायते-सूर्ये उद्गते सूर्योद्मादारभ्येत्यर्थः, 'नमस्कारेण पञ्चपरमेष्ठिस्तवेन सहितं प्रत्याख्याति नवि० | 'सर्वे धातवः करोत्यर्थेन व्याप्ता' इति भाष्यकारवचनान्नमस्कारसहितं प्रत्याख्यानं करोति, इदं गुरोर्वचनं शिष्यस्तु प्रत्याख्यामीत्येतदाह, एवं व्युत्सृजतीत्यत्रापि वाच्यं, कथं प्रत्याख्याति ?, तत्राह-चतुर्विधमपि न पुनरेकविधादिकं, आहारं-अभ्यवहार्य व्युत्सृजतीत्युत्तरैण ॥४७॥ संटङ्कः इदं च चतुर्विधाहारस्यैव भवतीति वृद्धसम्प्रदायः, रात्रिभोजनप्रत्याख्यानव्रततीरणकल्पत्वादस्य, 'अशन'मित्यादिनाऽऽहारचतुर्वि धकीर्तनं, अत्र नियमभङ्गभयादाकारावाह-'अन्नत्थऽणाभोगेणं सहसागारेणं'ति अत्र पञ्चम्यर्थे तृतीया, अन्यत्रानाभोगात् सहसात काराच्च, एतौ वर्जयित्वेत्यर्थः, तत्राऽनाभोगः-अत्यन्तविस्मृतिः, सहसाकार:-अतिप्रवृत्तियोगानिवर्त्तनं, 'व्युत्सृजति' परिहरति । तथा पौरुष्यां पडाकाराः, तत्र चैवं सूत्रम्-"पोरिसिं पच्चक्खाइ उग्गए सूरे चउबिहंपि आहारं असणं पाणं खाइमं साइमं अन्नत्थ४ऽणाभोगेणं सहसागारेणं पच्छन्नकालेणं दिसामोहेणं साहुवयणेणं सबसमाहिवत्तियागारेणं वोसिरई" पुरुषः प्रमाणमस्याः |सा पौरुषी छाया तत्प्रमितकालोऽपि पौरुषी प्रहर इत्यर्थः, तां प्रत्याख्याति, अत्र च 'कालाध्वनोरत्यंतसंयोगे' इति (पा० २-३-५ ) द्वितीया, ततः पौरुषी यावत्प्रत्याख्यानं करोतीत्यर्थः, एवमन्यत्रापि, कथं ?-चतुर्विधमप्याहारमशनादिकं व्युत्सृजतीति, अन्यत्रानाभोगाद्याकारेभ्यः, तत्रानाभोगसहसाकारौ पूर्ववद्, अन्यत्र प्रच्छन्नकालात् दिग्मोहात् साधुवचनात् सर्वसमाधिप्रत्ययाकाराच्च, प्रच्छन्नता च कालस्य धनतरघनाघनपटलेन विस्फुरद्रजसा गुरुतरगिरिणा वाऽन्तरितत्वाद् दिवाकरो न दृश्यते, तत्र पौरुषी पूर्णा ज्ञात्वा भुजानस्यापूर्णायामपि S ॥४७॥ Jain Education For Private Personel Use Only jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy