SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ रोद्धारे प्रव० सा- सम्यक्त्वं दूषयतीत्यतीचारः, तथा 'अन्यतीर्थिकप्रशंसा' अन्यतीर्थिकाः-सौगतभौतिकादयः तेषां प्रशंसा-अहो एतेषां राजपूज्यत्वमहो| गृह्यति एतेषां सर्वजनमान्यत्वमहोऽदूष्यवैदुष्यादिगुणसमृद्धिः एवमादि, तेषां प्रशंसा प्रतायमानाऽचिन्त्यचिन्तामणिकल्पं सम्यक्त्वं दूषयतीत्यती- चारद्वारे तत्त्वज्ञा- चारः, तथा 'परतीर्थिकोपसेवनं' परतीर्थिकैः सह एकत्र संवासात् परस्परालापादिजनितः परिचयः, तदपि सम्यक्त्वं दूषयतीत्यती-|| अणुव्रतानवि० चारः, यत एकत्रवासे तत्प्रक्रियादर्शनश्रवणाभ्यां दृढसम्यक्त्वस्यापि सम्यक्त्वहासः सम्भाव्यते किमुत मन्दबुद्धेर्नवधर्मस्येति, ननु दर्श- तिचाराः नाचारं प्रतिपादयता तद्विपक्षतया दर्शनस्याष्टावतीचाराः प्रतिपादिताः ततस्तत्रापि शङ्काकाङ्क्षाविचिकित्साः अत्रापि चेति कथं न पौनरु॥७०॥ भक्त्यं ?, तत्र ब्रूमः-पूर्व निःशङ्कितत्वाद्यभावमात्रमतीचारतया प्रत्यपादि इह तु जीवादि विषयशङ्कादिसद्भाव इति न कश्चिद्दोषः, इह चा&ातीचारो व्यवहारनयमताश्रयणेन सत्येव सम्यक्त्वे रुखलनामात्रं, निश्चयनयमते तु सम्यक्त्वाभाव एव, तथा चोक्तम्-"एकस्मिन्नप्यर्थे" इत्यादि । अथ 'वयाईति वितन्यते, तत्राह पढमवये अइआरा नरतिरिआणऽन्नपाणवोच्छेओ । बंधो वहो य अइभाररोवणं तह छविच्छेओ॥ २७४ ॥ सहसा कलंकणं १ रहसदूसणं २ दारमंतभेयं च ३ । तह कूडलेहकरणं ४ मुसोवएसो ५ मुसे दोसा ॥ २७५ ॥ चोराणीय १ चोरपयोगजं २ कूडमाणतुलकरणं ३ । रिउरजव्यवहारो ४ सरिसर्जुई ५ तइयवयदोसा ॥२७६ ॥ भुंजह इतरपरिग्गह १ मपरिग्गहियं थियं २ ॥७०॥ चउत्थवए।कामे तिव्वहिलासो ३ अणंगकीला४ परविवाहो५॥२७७॥ जोएइ खेत्तवत्थूणि १ रुप्प Jan Education For Private Personal Use Only
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy