SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ प्रव० सारोद्धारे तत्त्वज्ञानवि० ॥७२॥ कारकमिदमिदं च मन्त्रयन्ते, यद्वा रहस्यदूषणं-पैशून्यं, यथा द्वयोः प्रीतो सत्यामेकस्याकारादिनोपलभ्याभिप्रायमितरस्य तथा कथयति गृह्यतियथा प्रीतिस्तयोः प्रणश्यति इति द्वितीयोऽतीचारः, तथा दाराणां-कलत्राणामुपलक्षणत्वान्मित्रादीनां च मनो-मन्त्रणं तस्य भेदः-प्रकाशनं चारद्वारे दारमत्रभेदः, अस्य चानुवादरूपत्वेन सत्यत्वाद्यद्यपि नातीचारत्वं घटते तथापि विश्रब्धभाषितार्थप्रकटनजनितलजादितः कलत्रमित्रादे- अणुव्रतामरणादिसम्भवेन परमार्थतोऽस्यासत्यत्वात्कथञ्चिद्भङ्गरूपत्वेनातीचारतैव, रहस्यदूषणे हि रहस्यमाकारादिना विज्ञायानधिकृत एव प्रकाश-13 तिचाराः यति इह तु मयितैव स्वयं मनं भिनत्तीत्यनयोर्भेदः, इति तृतीयोऽतीचारः, तथा कूटस्य-असद्भूतस्य लेखो-लेखनं कूटलेखस्तस्य करणं, एतच्च यद्यपि कायेनासत्यां वाचं न वदामीत्यस्य न वादयामीत्यस्य वा व्रतस्य भङ्ग एव तथापि सहसाकारानाभोगादिनाऽतिक्रमा-| दिना वाऽतीचारः, अथवा सत्यमित्यसत्यभणनं मया प्रत्याख्यातं इदं तु लेखनमिति भावनया व्रतसव्यपेक्षस्यातीचार एवेति चतुर्थोऽतीचारः, मृषा-अलीकं तस्योपदेशो मृषोपदेशः, इदं च एवं च एवं च ब्रूहि त्वं एवं च एवं च अभिदध्याः कुलगृहेष्वि'त्यादिकमस-II त्याभिधानशिक्षाप्रदानमित्यर्थः, इह व्रतसंरक्षणबुद्ध्या परवृत्तान्तकथनद्वारेण मृषोपदेशं यच्छतः पञ्चमोऽतींचारः, व्रतसव्यपेक्षत्वेन मृषावादे परप्रवर्तनेन च भग्नाभग्नरूपत्वादस्य उपलक्षणत्वान्निकृतिप्रधानशास्त्राध्यापनमप्यतीचारः, इति मृषादोषाः-द्वितीयव्रतातीचाराः ॥ २७५ ॥ अथ तृतीयव्रतातीचारानाह-'चोराणी'त्यादि, चौरैरानीतं-आहृतं चौरानीतं कनकवसनादि, अत्र च सूत्रे आदानपदाध्याहारात्तस्यादानं-मूल्येन मुधिकया वा ग्रहणं, चौरानीतं हि काणक्रयेण मुधिकया वा प्रच्छन्नं गृह्णन् चौर एव भवति, ततश्च चौर्य-13 करणाद् व्रतभङ्गः, वाणिज्यमेव मया विधीयते न साक्षाचौरिकेत्यध्यवसायेन व्रतसापेक्षत्वाच्च न भङ्ग इति भङ्गाभङ्गरूपः प्रथमोऽती-ॐ॥७२॥ चारः, तथा चौराणां प्रयोजनं-व्यापारणं चौरप्रयोगः-हरत यूयमिति हरणक्रियायां प्रेरणा, अथवा चौराणां प्रयोगाः-उपकरणानि कुशि Jain EducationM o nal For Private Personal Use Only M jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy