________________
प्रव० सा
रोद्धारे
तत्त्वज्ञा
नवि०
॥ १६ ॥
Jain Education Int
तथाविधप्रयोजनोद्देशेन यत्रपद्मादिविरचनायां प्रकृतायां यदा द्वात्रिंशदलं पद्ममालिख्यते प्रतिदलं च लोकसम्बन्ध्येकैकमक्षरं निवेश्यते तदा नाभौ त्रयस्त्रिंशत्तममक्षरमवश्यं निवेश्यं अन्यथा नाभिभागः शून्य एव स्यात्, मात्रयापि च हीने यपद्मादौ निवेश्यमाने महाम तत्साध्यविशिष्टाभीष्टपरिपूर्णफलानवाप्तेरिति 'हवइ' इत्ययमेव पाठो युक्तः, तथा चैतत्संवादिपूर्वाचार्यकृतप्रकरणवचनं - " अट्टसहि अक्खरपरिमाणु, जिणसासणि नवकार पहाणू । अंतिमचूला तिन्नि पसिद्धा, सोलसअट्ठनवक्खररिद्धा ॥ १ ॥” [ अष्टषष्ट्यक्षरप्रमाणो जिनशासने नमस्कारः प्रधानः । अन्त्यास्तिस्रश्चूलाः प्रसिद्धाः षोडशाष्टनवाक्षरसमृद्धाः ॥ १ ॥ ] इत्यादि, ततो नात्राभिमाननर्तनं केनापि कृतमिति विमर्शनीयं निर्मत्सरैरिति । तथा प्रथमपदेषु ज्ञातेषु यस्यां सम्पदि यावन्ति पदानि भवन्ति तस्यां तावन्ति सुखेनैव ज्ञायन्त इत्यत | ऐर्यापथिकीसम्पदामष्टानामपि प्रथमपदानि दर्शयति — 'इच्छे' त्यादि, अस्या गाथाया अर्थो लिख्यते, यथा- 'भीमो भीमसेन' इति न्यायेन ईर्याया- ईर्यापथिक्या विश्रामेषु - संपत्सु एतानि इच्छगमादीनि प्रथमपदानि द्रष्टव्यानि अत्र च प्राकृतत्वात्पुंसा निर्देशः, एवं च 'इच्छामि पडिक्कमिडं' इत्याद्येका सम्पत्, द्वितीया 'गमणागमणे' इति, तृतीया 'पाणकमणे' इत्यादि, चतुर्थी 'ओसाउत्तिंग' इत्यादि, पञ्चमी 'जे मे जीवा विराहिया' इति, षष्ठी 'एगिंदिया' इत्यादि, सप्तमी 'अभिहया' इत्यादि, अष्टमी 'तस्स उत्तरीकरणेणं' इत्यादि 'ठामि काउस्सगं' इति पर्यन्तं ॥ ८० ॥ इदानीं शक्रस्तवसम्पदामादिपदानि दर्श्यन्ते – 'अरिह' मित्यादि, | अत्र च नव सम्पदो भवन्ति, तत्र प्रथमपदं कर्तृक्रियाप्रतिपादकमेव न तत् सम्पदग्रहणेन गृह्यते, ततोऽरिहमित्यनेन पदद्वयं सूचितं, | अनेन स्तोतव्यसम्पत्प्रथमा प्रतिपादिता, यतोऽर्हतां भगवतां च स्तोतव्यत्वमुचितं, 'आइगे'त्यनेनाक्षरत्र येणाऽऽद्यपदसूचितपदत्रयनिष्पन्ना द्वितीया सम्पद्भणिता, एषा च स्तोतव्यसम्पद एव प्रधानसाधारणासाधारणगुणरूपा हेतुसम्पदिति, यत आदिकरणशीला एव तीर्थक
For Private & Personal Use Only
१ चैत्यवन्दनद्वारे सम्पदः
॥ १६ ॥
helibrary.org