________________
प्रव० सा
रोद्धारे तत्त्वज्ञानवि०
६७करणसप्ततौ प्रतिमा
ASRostos
अहं निस्सल्लो निकसाओत्ति ॥२॥" [क्षमयति ततः सङ्ख सबालवृद्धं यथोचितं एवं । अत्यन्तं संविमः पूर्वविरुद्धान् विशेषेण ॥१॥ यत् किञ्चित् प्रमादेन न सुष्ठ भवतां वर्तितं मया पूर्व । तद् भवतां क्षमयामि अहं निश्शल्यो निष्कषाय इति ॥२॥] प्रतिपद्यते-अभ्यु| पगच्छति 'मासिकी मासप्रमाणां 'महाप्रतिमां'गुरुकप्रतिज्ञा, तत्र च दत्तिः-अविच्छिन्नदानरूपा 'एका' एकैव भोजनस्य-अन्नस्याज्ञातोञ्छरूपस्य उद्धृताद्युत्तरैषणापञ्चकोपात्तस्यालेपकारिणः कृपणादिमिरजिघृक्षितस्य एकस्वामिसत्कस्यैवागुर्विणीबालवत्सापीयमानस्तनीमिः एलुकस्यान्तः पादमेकं विन्यस्यापरं बहिर्व्यवस्थाप्य दीयमानस्य तथा 'पानस्यापि पानकाहारस्य चैकैव'तत्र'मासिक्या प्रतिमायां दत्तिभवेदिति ॥ तथा 'यत्र' जलस्थलदुर्गादौ स्थितस्येति गम्यते 'अस्तमेति' पर्यन्तं याति 'सूरों रविः 'न' नैव 'ततः तस्मात्स्थानाजलादेः 'पदमपि' पादप्रमाणमपि क्षेत्रमास्तां दूर 'सञ्चरति' गच्छति आदित्योदयं यावत् , तथा 'ज्ञातः' प्रतिमाप्रतिमाप्रतिपन्नोऽयमित्येवं जनेनावसितः सन्नेकरात्रवासी-एकत्र प्रामादावहोरात्रमेवावतिष्ठते, न त्वधिकमित्यर्थः, तथा 'अज्ञातो' यत्र प्रामादौ प्रतिमाप्रतिपन्नतया अविदितस्तत्र एकं वा-एकरात्रं द्विकं वा-रात्रिद्वयं वसति, न परत इति॥ तथा 'दुष्टानां' मारकाणां हस्त्यादीनां आदिशब्दात्सिंहव्याघ्रादीनां च 'भयेन' मरणभीत्या 'पदमपि' पादविक्षेपमात्रमपि, किं पुनः दूरतः ?, नैवापसरति-अपगच्छति, दुष्टो हि मारणार्थमागच्छन्नपसृतेऽपि
साधौ हरितादि विराधयिष्यतीत्यतो नापसरति, अदुष्टस्त्वपसृते साधौ मार्गेणैव गच्छति ततो हरितादिविराधना न स्यादित्यदुष्टादपसरदातीति, "एवमादिनियमसेवी' एतत्प्रभृतिकामिग्रहानुपालकः सन् आदिशब्दाच्छायाया उष्णं उष्णाच्छायायां च नोपसर्पतीत्याद्यभिग्रहो विह-|
रति-प्रामानुप्रामं सञ्चरति यावदखण्डितः-परिपूर्णो मासो जात इति शेषः, आदिशब्दादन्येऽपि बहवो नियमविशेषाः प्रतिपत्तव्याः, | यथा संस्तारकोपाश्रयादीनां याचनार्थं संशयितसूत्रार्थयोBहादेर्वा प्रभार्थं तृणकाष्ठादीनामनुज्ञापनार्थ प्रनितानां सूत्रादीनां सकृद् द्विर्वा |
१६३॥
en Education
For Private Personal use only
M
ainelibrary.org