________________
दिकैश्चित्रैः । सुरभिविलेपनवरकुसुमदामबलिदीपैश्च ॥ १॥ सिद्धार्थकदध्यक्षतगोरोचनादिभिर्यथालाभं । काञ्चनमौक्तिकरत्नादिदाम|४|| भिश्च विविधैः ॥ २ ॥ प्रवरैः साधनैः प्रायो भावोऽपि जायते प्रवरः । न चान्य उपयोग एतेषां सकाशाञ्च लष्टतरः ॥३॥] एवं भगवन्तं ! पूजयित्वा ऐर्यापथिकीप्रतिक्रमणपूर्वकं शक्रस्तवादिदण्डकैश्चैत्यवन्दनं विधाय स्तोत्रैरुत्तमैरुत्तमकविविरचितैर्भगवतो गुणोत्कीर्तनं कुर्यात् ,
स्तोत्राणां चोत्तमत्वमेवमभिहितं, यथा-"पिण्डक्रियागुणगतैर्गम्भी विधवर्णसंयुक्तैः । आशयविशुद्धिजनकैः संवेगपरायणैः पुण्यैः ॥१॥ |पापनिवेदनगौंः प्रणिधानपुरस्सरैर्विचित्रार्थैः । अस्खलितादिगुणयुतैः स्तोत्रैश्च महामतिप्रथितैः ॥ २॥” इति, यथा-नानन्दोदक
लेशलम्पटपुटं स्निग्धेऽपि बन्धौ जने, न क्रोधारुणिमास्पदं कृतबहुल्लेशेऽपि शत्रौ कचित् । ध्यानावेशविलोकिताखिलजगलक्ष्मी क्रिया|श्चिरं, चक्षुर्युग्ममयुग्मबाणजयिनः श्रीवर्धमानप्रभोः ॥ १॥ कृत्वा हाटककोटिमिर्जगदसदारिद्र्यमुद्राकथं, हत्वा गर्भशयानपि स्फुटमरीन्मोहादिवंशोद्भवान् । तप्त्वा दुष्करमस्पृहेण मनसा कैवल्यहेतुं तपस्नेधा वीरयशो दधद्विजयतां वीरस्त्रिलोकीगुरुः ॥२॥ यथा वा-संसार|मारवपथे पतितेन नाथ !, सीमन्तिनीमरुमरीचिविमोहितेन । दृष्टः कृपारसनिधिस्त्वमतः कुरुष्व, तृष्णापनोदवशतो जिन ! निर्वृतिं मे | ॥३॥” इत्यादिस्वरूपैः स्तोत्रैर्गुणोत्कीर्तनरूपा पूजा श्रीभगवतो विधेया, न पुनर्जीडामङ्गलातङ्कदायिभिरेवंविधैर्यथा-"उत्तिष्ठन्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा, धृत्वा चान्येन वासो विगलितकबरीभारमंशं वहन्त्याः । भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः, शय्यामालिङ्गय नीतं वपुरलसलसद्वाहु लक्ष्म्याः पुनातु ॥ १॥ तथा-शान्त्यै वोऽस्तु कपालदाम जगतां पत्युर्यदीयां लिपि,
वापि कापि गणाः पठन्ति पदशो नातिप्रसिद्धाक्षराम् । विश्वं स्रक्ष्यति वक्ष्यति क्षितिमपामीशिष्यते शिष्यते, नागै रागिषु रंस्यतेऽत्स्यति ४ जगन्निर्वेक्ष्यति द्यामिति ॥२॥” उपलक्षणत्वाच्च त्रिविधपूजाया अष्टप्रकाराऽपि सकलजनानन्ददायिनी अर्हतां पूजा विज्ञेयेति, यदुक्तम्
BAMCNARANASI
Jain Education
a
l
For Private & Personel Use Only
TWMainelibrary.org