SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ काणि प्रव० सा-18"वरगंघधूपचोक्खक्खएहिं कुसुमेहिं पवरदीवहिं । नेवेज़फलजलेहि य जिणपूआ अट्टहा होइ ॥ १ ॥” [वरगन्धधूपचोक्षाक्षतैः कुसुमैः | १ चैत्यवरोद्धारे प्रवरदीपैः । नैवेद्यफलजलैश्च जिनपूजाऽष्टधा भवति ॥ १॥] ४ इति । 'अवत्थतियभावणं चेव'त्ति व्याचष्टे-'होई'त्यादि, जिने | न्दनद्वारे तत्त्वज्ञा- छद्मस्थकेवलिसिद्धत्वलक्षणमवस्थात्रितयं यथास्वरूपं भावनीयमिति भावः, तत्र छद्मस्थावस्थैवं भगवतो भावनीया, यथा-'विस्फू- दश त्रिनवि० जन्मदवारिवारणघट रजत्तुरङ्गोद्भट, हर्षोल्लासिविलासिनीव्यतिकरं निःसीमसम्पदरम् । राज्यं प्राज्यसुखं विमुच्य भगवानिःसङ्गता योऽग्रहीद्धन्यैरेष जनैरचिन्त्यमहिमा विश्वप्रभुर्वीक्ष्यते ॥ १॥ धर्मध्याननिबद्धबुद्धिरसुहृद्भक्तेष्वमिन्नाशयो, जापद्ज्ञानचतुष्टयस्तृणमणिस्व॥१४॥ोपलादौ सहक । निःसङ्ग विहरन्निदानरहितं कुर्वन् विचित्रं तपः, सत्पुण्यैरवलोक्यते त्रिजगतीनाथः प्रशान्ताकृतिः ॥२॥' इत्यादि, || है कैवल्यावस्था पुनरेवं भावनीया, यथा-'रागाद्युत्कटशत्रुसंहृतिकरं यद्विक्रमक्रीडितं, लोकालोकविलोकनैकरसिकं यद् ज्ञानविस्फूर्जितम् । मूलोन्मूलितविश्वसंशयशतं यद्भारतीवल्गितं, धन्यैरेव जनैर्जगत्रयगुरुः सोऽयं समालोक्यते ॥ १॥ अहो विहितसंमदा त्रिभुवने विभू४|| तिर्विभोरहो कृतमहोत्सवा त्रिजगतीदृशामाकृतिः । अहो वचनचातुरी मुषितकल्मषा देहिनामहो वशितविष्टपं सुगुणवेष्टितं चष्टितम् ॥२॥ सिद्धावस्थाऽप्येवं त्रिजगतीपतेर्भावनीया, यथा-'यस्य ज्ञानमनन्तमप्रतिहितं ज्ञेयस्थितौ दर्शनं, दोषत्यक्तमनन्तमुत्तमतमोऽनन्तः सुखानां चयः । वीर्यस्यानुपमः स कोऽपि महिमाऽनन्तस्त्रिलोकाद्भुतः, सिद्धत्वे प्रथितः प्रभुः स भगवान् धन्यैः सदा ध्यायते ॥ १॥ ५। तथा 5 त्रिदिग्निरीक्षणविरतिः यस्यां दिशि तीर्थकृत्प्रतिमा तत्सम्मुखमेव निरीक्षणं विधेयं न पुनरन्यदिक्त्रयसम्मुखं, चैत्यवन्दनस्यानादरतादिदोषप्रसङ्गात् ६, तथा चैत्यवन्दनं कर्तुकामेन सत्त्वादिरक्षणनिमित्तं सम्यक् चक्षुषा निरीक्ष्य निजचरणनिक्षेपभूमेः प्रमार्जनं त्रिवारं ॥१४॥ विधेयं, तच्च गृहिणा वस्त्राञ्चलेन यतिना तु रजोहरणेनेति । 'वन्नाइतिय मिति विवृणोति-'वन्नत्थालंबणओ वन्नाइतियं वियाणेजत्ति ॐॐॐॐॐ Jain Education i n For Private & Personel Use Only 1ashainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy