________________
महानतारोपणकालादारभ्य अहोरात्रपञ्चकादिना क्रमेण श्रामण्यपर्यायच्छेदनं, तत्र तपोदुर्दमो यः षण्मासक्षपकोऽन्यो वा विकृष्टतपःकरणसमर्थस्तपसा गर्वितो भवति यथा कि ममानेन प्रभूतेनापि तपसा क्रियते ? इति तपःकरणासमर्थो वा ग्लानासहबालवृद्धादिः तथाविधतप:श्रद्धानरहितो वा निष्कारणतोऽपवादरुचिर्वेति । तथा प्राणातिपातप्रमुखे-प्राणिवधमृषावादादिकेऽपराधे सङ्कल्प्य कृते पुनव्रतारोपणं-भूयोऽपि व्रतस्थापनं विधातव्यं, अयमर्थः-आकुट्टया पञ्चेन्द्रियजीववधे विहिते दर्पण मैथुने सेविते मृषावादादत्तादानपरिग्रहेषु च उत्कृष्टेषु प्रतिसेवितेषु आकुट्टया पुनः पुनः सेवितेषु वा मूलाभिधानमेतत्प्रायश्चित्तं भवतीति ८ । तथा करादिभिः-मुष्टियष्टिप्रभृतिभिर्घातो|मरणनिरपेक्षतया आत्मनः परस्य वा स्वपक्षगतस्य परपक्षगतस्य वा घोरपरिणामतः प्रहरणं तेन प्रदुष्टमना-अतिसलिष्टचित्ताध्यवसायो न व्रतेषु स्थाप्यते यावदुचितं तपो न कृतं स्यात् , उचितं च तपःकर्म उत्थाननिषदनाद्यशक्तिपर्यन्तं, स हि यदा उत्थानाद्यपि कर्तुमश-17 क्तस्तदा अन्यान प्रार्थयते-आर्या ! उत्थातुमिच्छामीत्यादि, ते तु तेन सह सम्भाषणमकुर्वाणास्तत्कृत्यं कुर्वन्ति, एतावति तपसि कृते तस्योत्थापना क्रियत इति ९ । तथा पाराञ्चिकं नाम दशमं प्रायश्चित्तमापद्यते स्वलिङ्गिनीनृपभार्या दिसेवामिः, आदिशब्दाल्लिङ्गिघातराजवधादिपरिग्रहः, एतच्च अव्यक्तलिङ्गधारिणां जिनकल्पिकप्रतिरूपाणां क्षेत्राहिःस्थितानां सुविपुलं तपः कुर्वतां महासत्त्वानां सूरीणांआचार्याणामेव जघन्यतः षण्मासान उत्कृष्टतो द्वादश वर्षाणि यावद्भवति, ततश्च-अतिचारपारगमनानन्तरं प्रव्राज्यते नान्यथेति १० ॥ ७५१।७५२॥७५३॥७५४||७५५॥७५६ ॥ अथात्रैव विशेषमाह-'नवर'मित्यादिगाथात्रयं, नवरं-केवलं दशमप्रायश्चित्तापत्तावपि सत्यां नवममेव-अनवस्थाप्यलक्षणं प्रायश्चित्तमध्यापकानां-उपाध्यायानां भवति, अयमर्थः-येषु येष्वपराधेषु पाराञ्चिकमापद्यते तेषु तेष्वपि बहुशः समासेवितेषु उपाध्यायस्यानवस्थाप्यमेव प्रायश्चित्तं भवति, न तु पाराञ्चिकं, उपाध्यायस्यानवस्थाप्यपर्यन्तस्यैव प्रायश्चित्तस्य
PRAKACACAKERSARAIGAR
Jain Education
For Private 3 Personal Use Only
Kerainelibrary.org