________________
५ कायोत्सर्गद्वारे दोषाः १९ गा.२४७२६२
प्रव० सा- यतः कायोत्सर्गकरणं शीर्षोत्कम्पितदोषः १५ तथा कायोत्सर्गे छिद्यमानेषु केनचिद् गृहस्थादिना कायोत्सर्गव्यवस्थितप्रत्यासन्न-
रोद्धारे प्रदेशवर्तिषु हरितादिषु तं निवारणार्थ मूक इव हुँहुमित्यव्यक्तं शब्दं कुर्वस्तिष्ठत्युत्सर्गे इति मूकदोषः १६ ॥ २५९ ॥ तत्त्वज्ञा- 'अंगुली'त्यादि, तथाऽऽलापकगणनार्थमङ्गुलीश्वालयन् तथा योगानां संस्थापनार्थ व्यापारान्तरनिरूपणार्थ ध्रुवौ चालयन् भ्रसंज्ञां | नवि० |कुर्वन् चकारादेवमेव वा भ्रूनृत्तं कुर्वन्त्रुत्सर्गे तिष्ठति इति अङ्गुलिकाभ्रदोषः १७ ॥ २६०॥ तथा 'काउस्सग्गंमी'त्यादि, कायो-15
त्सर्गस्थितो निष्पद्यमानसुरेव बुडबुडाशब्द-अव्यक्ताऽऽरावं करोतीति, वारुणीमत्तस्येव घूर्णमानस्य स्थानं वारुणीदोष इत्यन्ये १८, ॥६ ॥ | अनुप्रेक्षमाणो-नमस्कारादिकं चिन्तयन्नुत्सर्गस्थितो वानर इव चालयत्योष्टपुटाविति प्रेक्षादोषः १९ इत्येकोनविंशतिः ॥ २६१॥
अन्ये वेकविंशतिं मन्यन्ते, तत्र स्तम्भकुड्यदोषेण स्तम्भदोषः कुड्यदोषश्चेति (ग्रन्थानम् २०००) द्वौ विवक्षिती, तथाऽङ्गुलिभ्रूदोषेणापि अङ्गुलिदोषो भ्रदोषश्चेत्येवमेकविंशतिः, एके चान्यानपि कायोत्सर्गदोषानाहुः, यथा-'निष्ठीवनं वपुःस्पर्शः, प्रपञ्चबहुला स्थितिः । सूत्रोदितविधेयूनो, वयोऽपेक्षाविवर्जनम् ॥ १ ॥ कालापेक्षाव्यतिक्रान्तिाक्षेपासक्तचित्तता । लोभाकुलितचित्तत्वं, पापकार्योद्यमः परः ॥२॥ कृत्याकृत्यविमूढत्वं, पट्टकाद्युपरिस्थितिः' । इति ॥ इदानीमेतानुपसंहरन्नाह-एए'इत्यादि, एते-पूर्वभ|णिता दोषाः कायोत्सगै कुर्वता विबुधेन सम्यक् परिहर्तव्याः, जिनैः-तीर्थकरैः प्रतिषिद्धा-निवारिता इविकृत्वा, जिनाज्ञाकरणं सहि सर्वत्र श्रेयस्करमिति ॥ २६२ ।। अयं च कायोत्सर्ग एतैयोतिःस्पर्शादिभिः कारणैश्चलनेऽपि न भज्यते, तथाहि-'अगणिो |
छिंदिज व बोहीखोभाइ दीहडको वा । आगारेहि अभग्गो उस्सगो एवमाईहिं ॥१॥ यदाऽ विद्युतो वा ज्योतिः स्पृशति तदा प्रावरणायोपधिग्रहणेऽपि न भङ्गः, ननु नमस्कारमेवामिधाय किमिति तद्ग्रहणं न करोति ?, उच्यते, नात्र नमस्कारेण पारणमे
॥६
॥
JainEducation
For Private Personal Use Only
SIMw.jainelibrary.org