SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ प्रव० सा. रोद्धारे तत्त्वज्ञानवि० ६८ करणसप्ततौभावना गा. ५७२-७३ ॥१५८॥ भवन्तीह । काये तथा मलाः स्युस्तदसावशुचिः सदा कायः ॥ १॥ कायः शोणितशुक्रमीलनभवो गर्भ जरावेष्टितो, मात्रास्वादितखाचपेयरसकैर्वृद्धि क्रमात्प्रापितः । क्लिद्यद्धातुसमाकुलः कृमिरुजागण्डूपदाद्यास्पदं, कर्मन्येत सुबुद्धिभिः शुचितया सर्वैर्मलैः कश्मलः ? ॥२॥ सुस्वादं शुभगन्धिमोदकदधिक्षीरेक्षुशाल्योदनद्राक्षापर्पटिकामृताघृतपूरस्वर्गच्युताम्रादिकम् । भुक्तं यत्सहसैव यत्र मलसात्सम्पद्यते सर्वतस्त्रं काय सकलाशुचिं शुचिमहो मोहान्धिता मन्वते ॥ ३ ॥ अम्भःकुम्भशतैर्वपुर्ननु बहिर्मुग्धाः शुचित्वं कियत्कालं लम्भयथोत्तमं परिमल कस्तूरिकायैस्तथा । विष्ठाकोष्ठकमेतदङ्गकमहो मध्ये तु शौंचं कथङ्कारं नेष्यथ सूत्रयिष्यथ कथङ्कारं च तत्सौरभम् ? ॥ ४॥ दिव्यामोदसमृद्धिवासितदिशः श्रीखण्डकस्तूरिकाकर्पूरागुरुकुङ्कमप्रभृतयो भावा यदाश्लेषतः । दौर्गन्ध्यं दधति क्षणेन मलतां चाबिभ्रते सोऽप्यहो, देहः कैश्चन मन्यते शुचितया वैधेयतां पश्यत ॥ ५ ॥ इत्यशौचं शरीरस्य, विभाव्य परमार्थतः । सुमतिर्ममतां तत्र, न कुर्वीत कदाचन ॥ ६॥ ६॥ अथा सवभावना-मनोवचोवपुर्योगः, कर्म येनाशुभं शुभम् । भविनामास्रवन्येते, प्रोक्तास्तेनास्रवा जिनैः ॥ १॥ मैत्र्या सर्वेषु सत्त्वेषु, प्रमोदेन गुणाधिके । माध्यस्थ्येनाविनीतेषु, कृपया दुःखितेषु च ॥ २॥ सततं वासितं स्वान्तं, कस्यचित्पुण्यशालिनः । वितनोति शुभं कर्म, द्विचत्वारिंशदात्मकम् ॥ ३॥ रौद्रार्तध्यानमिध्यात्वकषायविषयैर्मनः । आक्रान्तमशुभं कर्म, विद्धाति व्यशीतिधा ॥४॥ सर्वज्ञगुरुसिद्धान्तसङ्घसद्गुणवर्णकम् । ऋतं हितं च वचनं, कर्म सच्चिनुते शुभम् ॥ ५॥ श्रीसमगुरुसर्वज्ञधर्मधार्मिकदूषकम् । | उन्मार्गदेशि वचनमशुभं कर्म पुष्यति ॥ ६॥ देवार्चनगुरूपास्तिसाधु विश्रामणादिकम् । वितन्वती सुगुप्ता च, तनुर्वितनुते शुभम् ॥ ७॥ मांसाशनसुरापानजन्तुघातनचौरिकाः । पारदार्यादि कुर्वाणमशुभं कुरुते वपुः ॥ ८॥ एनामाश्रवभावनामविरतं यो भावयेदावतस्तस्यानर्थपरम्परैकजनकाद् दुष्टाश्रवौघात् मनः । व्यावृत्त्याखिलदुःखदावजलदे निःशेषशर्मावलीनिर्माणप्रवणे शुभाश्रवगणे चित्यं रतिं पुष्यति ॥१५८॥ Jain Educatio n al For Private & Personel Use Only jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy