SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ Jain Educatio प्रेषणमानभखनजनावज्ञादिभिश्वानिशं दुःखं तद्विषद्दन्ति यत्कथयितुं शक्यं न कल्पैरपि ॥ ५ ॥ रम्भागर्भसमः सुखी शिखिशिखानर्णाभिरुचैरयः सूचीभिः प्रतिरोमभेदितवपुस्तारुण्यपुण्यः पुमान् । यद् दुःखं लभते तदष्ठगुणितं स्त्रीकुक्षिमध्यस्थितौ सम्पद्येत तद्यनन्तगुणितं जन्मक्षणे प्राणिनाम् || ६ || बाल्ये मूत्रपुरीषधूलिलुठनाज्ञानादिभिर्नन्दिता, तारुण्ये विभवार्जनेष्टविरहानिष्टागमादिर्व्यथा । | वृद्धत्वे तनुकम्पदृष्ट्यपटुता श्वासाद्यसुस्थात्मता, तत्का नाम दशाऽस्ति सा सुखमिह प्राप्नोति यस्यां जनः १ ॥ ७ ॥ सम्यग्दर्शनपालनादिमिरथ प्राप्ते भवे त्रैदशे, जीवाः शोकविषादमत्सरभयस्वल्पर्धिकत्वादिभिः । ईर्ष्याकाममदक्षुधाप्रभृतिमिश्चात्यन्तपीडार्दिताः, क्लेशेन क्षपयन्ति दीनमनसो दीर्घ निजं जीवितम् ॥ ८ ॥ इत्थं शिवफलाधायिभववैराग्यवीरुधः । सुधावृष्टिं सुधीः कुर्यादेनां संसारभावनाम् ||९|| ३। अथैकत्वभावना - उत्पद्यते जन्तुरिहैक एव, विपद्यते चैकक एव दुःखी । कर्मार्जयत्येकक एव चित्रमासेवते तत्फलमेक एव ॥ १ ॥ यज्जीवेन धनं स्वयं बहुविधैः कष्ठैरिहोपार्ज्यते, तत्सम्भूय कलत्रमित्रतनय भ्रात्रादिभिर्भुज्यते । तत्तत्कर्मवशाच्च नारकनरस्वर्वासितिर्यग्भवेध्वेकः सैष सुदुःसहानि सहते दुःखान्यसङ्ख्यान्यहो ॥ २ ॥ जीवो यस्य कृते भ्रमत्यनुदिशं दैन्यं समालम्बते, धर्माद्धश्यति वञ्चयत्यतिहितान् न्यायादपक्रामति । देहः सोऽपि सद्दात्मना न पदमप्येकं परस्मिन् भवे, गच्छत्यस्य ततः कथं वदत भोः साहाय्यमाधास्यति ? ॥ ३ ॥ स्वार्थेकनिष्ठं स्वजनस्वदेहमुख्यं ततः सर्वमवेत्य सम्यग् । सर्वत्र कल्याणनिमित्तमेकं, धर्म सहायं विदधीत धीमान् ॥ ४ ॥ ४ ॥ अथान्यत्वभावना - जीवः कायमपि व्यपास्य यदहो लोकान्तरं याति तद्भिन्नोऽसौ वपुषोऽपि कैव हि कथा द्रव्यादिवस्तुव्रजे १ । तस्मालिम्पति यस्तनुं मलयजैर्यो हन्ति दण्डादिभिर्यः पुष्णाति धनादि यश्च हरते तत्रापि साम्यं श्रयेत् ॥ १ ॥ अन्यस्वभावनामेवं यः करोति महामतिः । तस्य सर्वस्वनाशेऽपि न शोकांशोऽपि जायते ||२|| ५ | अथाशुचित्वभावना-लबणाकरे पदार्थाः पतिता लवणं यथा ational For Private & Personal Use Only 6 www.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy