________________
प्रव० सा
रोद्धारे तत्त्वज्ञानवि०
॥१५७॥
AAAAA%%
यिनीम् । शुद्धधीर्भावयेन्नित्यमित्यनित्यत्वभावनाम् ॥८॥१॥अथाशरणभावना-पितुर्मातुर्धातुस्तनयदयितादेश्च पुरतः, प्रभूताऽऽधिव्याधि-18
| ६८ करणव्रजनिगडिताः कर्मचरटैः । रटन्तः क्षिप्यन्ते यममुखगृहान्तस्तनुभृतो, हहा कष्टं लोकः शरणरहितः स्थास्यति कथम् ॥१॥ये जा
सप्ततौभानन्ति विचित्रशास्त्रविसरं ये मत्रतत्रक्रियाप्रावीण्यं प्रथयन्ति ये च दधति ज्योतिःकलाकौशलम् । तेऽपि प्रेतपतेरमुष्य सकलत्रैलोक्य-12
वनाःगाविध्वंसनव्यप्रस्य प्रतिकारकर्मणि न हि प्रागल्भ्यमाबिभ्रति ॥ २॥ नानाशस्त्रपरिश्रमोशूटभटैरावेष्टिताः सर्वतो, गत्युद्दाममदान्धसिन्धु
| ५७२-७३ रशतैः केनाप्यगम्याः कचित् । शक्रश्रीपतिचक्रिणोऽपि सहसा कीनाशदासैर्बलादाकृष्टा यमवेश्म यान्ति हहहा निनाणता प्राणिनाम् ॥३॥ उइंडं ननु दण्डसात्सुरगिरि पृथ्वी पृथुच्छत्रसात् , ये कर्तु प्रभविष्णवः कृशमपि केशं विनैवात्मनः । निःसामान्यबलप्रपञ्चचतुरास्तीर्थक्करास्तेऽप्यहो, नैवाशेषजनौघघस्मरमपाकर्तु कृतान्तं क्षमाः॥४॥ कलत्रमित्रपुत्रादिस्नेहप्रहनिवृत्तये । इति शुद्धमतिः कुर्यादशरण्यत्वभावनाम् ॥ ५॥२ । अथ संसारभावना-सुमतिरमतिः श्रीमानश्रीः सुखी सुखवर्जितः, सुतनुरतनुः स्वाम्यस्वामी प्रियः स्फुटमप्रियः । नृपतिरनृपः स्वर्गी तिर्यक् नरोऽपि च नारकस्तदिति बहुधा नृत्यत्यस्मिन् भवी भवनाटके ॥१॥ बद्धा पापमनेककल्मषमहारम्भादिमिः कारणैर्गत्वा नारकभूमिषूद्भटतमःसट्टनष्टाध्वसु । अङ्गच्छेदनभेदनप्रदहनळेशादिदुःखं महज्जीवो यल्लभते तत्र गदितुंडू ब्रह्मापि जिहाननः॥२॥ मायाादिनिबन्धनैर्बहुविधैः प्राप्तस्तिस्यां गति, सिंहव्याघ्रमतङ्गणवृषभच्छागादिरूपस्पृशाम् । क्षुत्तृष्णावधबन्धताडनरुजावाहादिदुःखं सदा, यज्जीवः सहते न तत्कथयितुं केनाप्यहो शक्यते ॥३॥ खाद्याखाद्यविवेकशून्यमनसो निहींकताssलिङ्गिताः, सेव्यासेव्यविधौ समीकृतधियो निःशूकतावल्लभाः। तत्रानार्यनरा निरन्तरमहारम्भादिमिर्दुस्सह, क्लेशं सङ्कलयन्ति कर्म च ॥१५७॥ महादुःखप्रदं चिन्वते ॥४॥ माः क्षत्रियवाडवप्रभृतयो येऽप्यार्यदेशोद्भवास्तेऽप्यज्ञानदरिद्रताव्यसनितादौर्भाग्यरोगादिमिः । अन्य
*
For Private & Personal Use Only
Hijainelibrary.org