SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ Jain Education ल्पितं सर्वं ज्ञेयं, तत्र हि व्रतिनामोघतः सर्वसमाचारः प्रत्युपेक्षणादिकः कथ्यते इति, तथा सा पदविभागसामाचारी या छेदग्रन्थेषु- जीतकल्प निशीथादिषूक्तेति, इह च साम्प्रतकालप्रत्रजितानां तथाविधश्रुतपरिज्ञानशक्तिविकलानामायुष्का दिहासमपेक्ष्य ओघसामाचारी नवमात्पूर्वात् तृतीयाद्वस्तुन आचाराभिधानात् तत्रापि विंशतितमात्प्राभृतात् तत्राप्योघप्राभृतप्राभृतात् निर्व्यूढा, पदविभागसामाचार्यपि | नवमपूर्वादेव निर्व्यूढेति ९९-१०० ।। ७५९ ।। इदानीमेकशततमं 'चक्कवालसामायारी'ति द्वारमाह jonal इच्छा १ मिच्छा २ तहक्कारो ३, आवस्सिया य ४ निसीहिया ५ । आपुच्छणा य ६ पडिपुच्छा ७, छंदणा य ८ निमंत्रणा ९ ॥ ७६० ॥ उवसंपया य १० काले, सामायारी भवे दसविहा उ । सिं तु पयाणं, पत्तेयपरूवणं वोच्छं ॥ ७६१ ॥ जइ अम्भस्थिज परं कारणजाए करेज्ज से कोई । तत्थ य इच्छाकारो न कप्पइ बलाभिओगो उ १ ॥ ७६२ ॥ संजमजोए अन्भुट्टियस्स जं किंपि वितहमायरियं । मिच्छा एयंति विद्याणिऊण मिच्छन्ति काय २ ॥ ७६३ ॥ कप्पाकप्पे परिनिgree ठाणे पंचसु ठियस्स । संयमतवड्डगस्स उ अविकप्पेणं तहक्कारो ३ ||७६४|| आवस्सिया विया अवस्rinaकारणे मुणिणो ४ । तम्मि निसीहिया जत्थ सेज्जठाणाइ आयरइ ५। ७६५ ॥ आपुच्छणा उकज्ने ६ पुवनिसिद्वेण होइ पडिपुच्छा ७ । पुवगहिएण छंदण ८ निमंत्रणा होअगहिएणं ९ ॥ ७६६ ॥ उवसंपया य तिविहा नाणे तह दंसणे चरिते य १० । एसा हु दसपयारा सामायारी तहऽन्ना य ॥ ७६७ ॥ For Private & Personal Use Only ww.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy