SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ प्रव० सा- TEAष्ट रोद्धारे तत्त्वज्ञानवि० स्वैरं निराकुलतायां, तथा पुटपुटिकादापन, तथा पढूं-कर्दमं करोति निजदेहावयवप्रक्षालनादिना, तथा रजो-धूली तां तत्र पादादिलग्नां३८द्वारे शाटयति, तथा मैथुनं-मिथुनस्य कर्म, तथा यूका मस्तकादिभ्यः क्षिपति वीक्षयति वा, तथा जेमनं-भोजनं, तथा गुह्यं-लिङ्गं तस्यासं चैत्ये यत्यवृत्तस्य करणं, 'जुझंमी ति तु पाठे युद्धं दृग्मुष्टिबाहुयुद्धादि, तथा 'विज'त्ति वैद्यकं, तथा वाणिज्यं क्रयविक्रयलक्षणं, तथा शय्यां |वस्थानकृत्वा तत्र स्वपिति, तथा जलं-पयः तत्पानाद्यर्थ तत्र मुञ्चति पिबति वा, तथा मजनं-स्नानं तत्र करोति, एवमादिकमवयं-सदोषं | काल:गा. कार्य ऋजुकः-प्राजलचेता उद्यतो वा वर्जयेजिनेन्द्रालये-जिनमन्दिरे, 'एवमादिक मित्यनेनेदमाह-न केवलमेतावत्य एवाशातनाः, ४३७-३९ किन्त्वन्यदपि यदनुचितं हसनवलानादिकं जिनालये तदप्याशातनास्वरूपं ज्ञेयं ॥ नन्वेवं 'तंबोलपाणे'त्यादिगाथयैवाशातनादशकस्य प्रतिपा-18 दितत्वाच्छेषाशातनानां चैतद्दशकोपलक्षितत्वेनैव ज्ञास्यमानत्वादयुक्तमिदं द्वारान्तरमिति चेत् , न, सामान्यामिधानेऽपि बालादिबोधनार्थ । | विमिन्नं विशेषामिधानं क्रियत एव, यथा ब्राह्मणाः समागताः वशिष्टोऽपि समागत इति सर्वमनवद्यं ॥ नन्वेता आशातना जिनालये | क्रियमाणा गृहिणां कञ्चन दोषमावहन्ति ? उतैवमेव न करणीयाः ?, तत्र ब्रूमः-न केवलं गृहिणां सर्वसावद्यकरणोद्यतानां भवभ्रमणा| दिकं दोषमावहन्ति, किन्तु निरवद्याचाररतानां मुनीनामपि दोषमावहन्तीत्याह आसायणा उ भवभमणकारणं इय विभावि जाणो । मलमलिणत्ति न जिणमंदिरंमि निवसंति इय समओ॥४३७॥ दुन्भिगंधमलस्सावि, तणुरप्पेस ण्हाणिया। दुहा वायवहो वावि, तेणं ॥१०५॥ ठंति न चेहए ॥ ४३८॥ तिन्नि वा कडई जाव, थुइओ त्तिसिलोइया । ताव तत्थ अणुन्नार्य, कारणेण परेण उ ॥ ४३९ ॥ JainEducation inta For Private & Personal Use Only TIMjainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy