________________
24
प्रव० सा
रोद्धारे तत्त्वज्ञा
६२ साव्युपकरणानि गा. ५२९-३९
नवि०
॥१२५॥
RECORRECARRORS
रङ्गुलप्रमाणः समतिरिक्तो वा दैर्येण तु स्त्रीकटीप्रमाणः, स च देहप्रमाणेन भजनीयः, पृथुलकटीभागाया दीर्घः कृशकटीभागायाश्च इस्व इत्यर्थः, अवप्रहानन्तकस्य पुरतः पृष्ठतश्च द्वावपि पर्यन्तभागावाच्छादयन् वर्धावत्कटयां बध्यते, तस्मिंश्च बद्धे मल्लकच्छावद्भवति ।। ५३३ ।। अध ऊरुकाध भजतीति निरुक्तवशाद?रुकः, तौ द्वावपि-अवग्रहानन्तकपट्टौ गृहीत्वा-अवष्टभ्य सर्व कटीभागमाच्छादयति, स च मल्लचलनाकृतिः, केवलं ऊोरन्तरे ऊरूद्वये च कसाबद्धा, चलनकाऽपीदृश्येव, केवलमधो जानुप्रमाणा अस्यूता कसा| निबद्धा लङ्खिका-वंशोपरिनर्तकी तत्परिधानवत् ॥ ५३४ ॥ अन्तर्निवसनी पुनरुपरि कटीभागादारभ्य अधः अर्धजचं यावद्भवति,
सा च परिधानकाले लीनतरा परिधीयते, आकुलतया जनहासो मा भूदिति, बहिर्निवसनी या उपरि कटीत आरभ्य अधो यावत् खलुगो8 गुल्फः (घुटी) कट्यां च दवरकेण प्रतिबद्धा भवति ॥ ५३५ ॥ इदमधः शरीरस्य षड्विधमुपकरणमुक्तं, अथ ऊर्ध्वकायस्य कथ्यते,
तत्र-छाएई'त्यादि, दैर्घ्यमाश्रिय स्वहस्तेनार्धतृतीयहस्तप्रमाणः पृथुत्वेन तु हस्तमानः यद्वा निजनिजशरीरप्रमाणनिष्पन्नः, अस्यूतः पार्श्वद्वयेऽपि कसाबद्धः कापालिककञ्चुकवत्कञ्चुकः क्रियते, स च उरोरुहौ-स्तनौ छादयति, किम्भूतौ ?, तत्राह-'अणुक्कुइए'त्ति अणु-स्वल्पं यथा भवति एवं कुचितौ-कचुकाभ्यन्तरे ससंचारौ न गाढं सम्पृक्तावित्यर्थः गाढपरिधाने हि अतिविविक्तविभागतया जननयनमन:-| स्पृहणीयरूपौ भवतः तस्मात्कञ्चुकस्य शिथिलमेव परिधान विधेयमिति, कक्षायाः समीपमुपकक्षं तदाच्छादिका ओपकक्षिका 'एवमेव
|| कञ्चुकवद्भवति, सा च अस्यूता समचतुरस्रा स्वहस्तेन सार्धहस्तप्रमाणा उरोभागं दक्षिणपार्श्व पृष्ठं च प्रच्छादयन्ती वामस्कन्धे-वामपार्श्वे |च बीटकप्रतिबद्धा परिधीयते ॥ ५३६ ॥ वेगच्छियत्ति पूर्वार्ध, उपकक्षिकाविपरीतो वैकक्षिकालक्षणः पट्टो भवति, तुशब्द उपकक्षिकासा-13 |दृश्यावधारणे वामपार्श्वपरिधानविशेषे वा द्रष्टव्यः, स च कञ्चुकमुपकक्षिकां चाच्छादयन् वामपार्श्वे परिधीयते 'संघाडीओ'इत्यादिसार्धा गाथा
-ASEARCANCIENCCC
॥१२५॥
Jain Educatio
n
al
For Private & Personel Use Only
Mrjainelibrary.org