________________
प्र. सा. ३६
Jain Education In
1
|रित्रं तेन युक्ताः छेदयोग्यशबलचारित्रयुक्ताः ॥ ७२४ ॥ अथ कुशीलमाह - 'आसेवणा' गाहा, मूलोत्तरगुणविराधनात् स वलनकषायोदयाद्वा कुत्सितं शीलं - चारित्रं यस्य स कुशीलः, स च द्विधा - आसेवनाकुशीलः कषायकुशीलव, आसेवना - संयमस्य विपरीताऽऽराधना | तया कुशील आसेवनाकुशीलः कषायैः - सडवलनक्रोधाद्युदयलक्षणैः कुशीलः कषायकुशीलः, द्विविधोऽपि कुशीलः पश्वविधो- ज्ञानदर्शनचरणतपोयथासूक्ष्मभेदात्, अयमर्थः - प्रतिसेवनाकुशीलः पञ्चविधो ज्ञानदर्शनचारित्रतपः प्रतिसेवकः सूक्ष्मप्रतिसेवकञ्च तत्र ज्ञानदर्श| नचारित्रतपांस्युपजीवन् तत्प्रतिसेवक उच्यते, अन्ये तु तपःस्थाने लिङ्गं पठन्ति एष एव शोभनस्तपस्वीत्यादिप्रशंसया यस्तुष्यति स सूक्ष्मप्रतिसेवकः, कपायकुशीलोऽपि पञ्चविधो-ज्ञानदर्शनचारित्रतपः कषायकुशीलः सूक्ष्मकषायकुशीलश्च तत्र ज्ञानदर्शनतपांसि सव|लनक्रोधकषायाद्युपयुक्तो यः स्वस्वविषये व्यापारयति स तत्तत्कषायकुशील उच्यते, कषायाविष्ट एव यः कस्यापि शापं प्रयच्छति स चारित्रकपायकुशीलः, मनसा तु क्रोधादीन् कुर्वन् सूक्ष्मकषायकुशीलः, अथवा सवलनक्रोधादिकषायाविष्ट एव ज्ञानदर्शनचारित्रतपांसि यो विराधयति - अतीचारमलिनानि करोति स ज्ञानादिकषायकुशीलः, सूक्ष्मकपायकुशीलस्तु तथैवेति ॥ ७२५ ॥ अथ निर्ग्रन्थमाह'उवसामगो य' गाहा, निर्गतो मोहनीयकर्मलक्षणात् प्रन्थादिति निर्ग्रन्थः, स द्विधा - उपशान्तमोहः क्षीणमोहश्च सूत्रे च 'वर्तमानसामीप्ये वर्तमानवद्वे 'ति न्यायादतीतकालाभिधानेऽपि 'उवसामगो य खवगो' न्ति वार्तमानिको वुण्प्रत्ययः उक्तं च - " सो उवसंतक - साओ खीणकसाओ व "त्ति, तत्र उपशान्तः- उपशमं नीतो विद्यमान एव सङ्क्रमणोद्वर्तनादिकरणायोग्यत्वेन व्यवस्थापितो मोहो-मोहनीयं कर्म येन स उपशान्तमोहः, तथा क्षीणो मोहो यस्य स क्षीणमोहः, सूक्ष्मसम्परायावस्थायां सज्वलनलोभमपि निःशेषं क्षपयित्वा | सर्वथा मोहनीयकर्माभावं प्रतिपन्न इत्यर्थः, स द्विविधोऽपि प्रत्येकं पञ्चविधस्तद्यथा - प्रथमसमयनिर्मन्थोऽप्रथम समयनिर्प्रन्थश्वरमसमय
For Private & Personal Use Only
jainelibrary.org