SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ परमात्तरगुणप्रतिषेवणया चारित्रविराधनतश्चरणपुलाकः, यथोक्तलिङ्गाधिकग्रहणान्निष्कारणान्यलिङ्गकरणाद्वा लिङ्गपुलाकः, किञ्चित्प्रमादान्मन-11९३ निग्र रोद्धारे साऽकल्प्यग्रहणाद्वा यथासूक्ष्मपुलाकः, अन्यत्र पुनरेवमुक्तं-"आहासुहुमो य एएसु चेव चउसुवि जो थोवथोवं विराहेइ"त्ति ॥ ७२३॥ न्थपंचकं तत्त्वज्ञा- अथ बकुशमाह-'उवगरण' गाहा, बकुशः शबलः कर्बुर इति पर्यायाः, एवम्भूतश्च सातिचारत्वात् संयमोऽत्राभिप्रेतः, ततश्च बकुश-5/गा.७१९नवि० संयमयोगात्साधुरपि बकुशः, सातिचारत्वाच्छुद्ध्यशुद्धिव्यतिकीर्णचरण इत्यर्थः, स द्विविधः-उपकरणविषये शरीरविषये च, उपकरणबकुशः शरीरवकुशश्चेति भावः, तत्राकाल एव प्रक्षालितचोलपट्टकान्तरकल्पादिश्वोक्षवास:प्रियः पात्रदण्डकाद्यपि विभूषार्थ तैलमात्रयोज्ज्वलीकृत्य ॥२१ ॥ धारयन्नुपकरणबकुशः, तथाऽनागुप्तव्यतिरेकेण करचरणवदनप्रक्षालनमक्षिकर्णनासिकाद्यवयवेभ्योऽपि दूषिकामलाद्यपनयनं दन्तपवनकरणं केशसंस्कारं च देहविभूषार्थमाचरन् शरीरबकुशः, अयं च द्विविधोऽपि सामान्यतः पञ्चविधः, तद्यथा-आभोगबकुशः अनाभो गबकुशः संवृतबकुशः असंवृतबकुशः सूक्ष्मबकुशश्च, अत्राभोगः-साधूनामकृत्यमेतच्छरीरोपकरणविभूषणमित्येवम्भूतं ज्ञानं तत्प्रधानो सबकुंश आभोगवकुशः, शरीरोपकरणविभूषयोः सहसाकारी अनाभोगबकुशः, संवृतो-गुप्तो लोके अविज्ञातदोषः संवृतबकुशः, प्रकटनकारी तु असंवृतबकुशः, मूलोत्तरगुणाश्रितं वा संवृतासंवृतत्वं किञ्चित्प्रमादी नेत्रमलाद्यपनयनात् सूक्ष्मवकुशः, एते च बकुशाः सामा-| शान्येन ऋद्धियशस्कामाः सातगौरवाश्रिताः अविविक्तपरिवाराः छेदयोग्यशबलचारित्रयुक्ता अवगन्तव्याः, तत्र ऋद्धिः-प्रचुरवस्त्रपात्रादि प्राप्तिः यशश्च-गुणवन्तो विशिष्टाः साधव इत्यादिप्रवादरूपख्यातिगुणस्तत्कामाः-तदभिलाषिणः, सात-सुखं तत्र गौरव-आदरस्तदाश्रिताः, नातीवाहोरात्राभ्यन्तरानुष्ठेयासु क्रियास्वभ्युद्यता इति भावः, अविविक्त:-असंयमादपृथग्भूतः समुद्रफेनादिना निघृष्टजस्तैला-13॥२१०॥ दिना विहितशरीरमृजः कर्तरिकाकल्पितकेशः स परिवारो येषां तेऽविविक्तपरिवाराः छेदयोग्यं-सर्वदेशच्छेदार्ह शबलं-अतिचारकर्बुरं यच्चा-1 Jain Education 11 For Private Personel Use Only jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy