SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ SoctoCAR S तनुमुनिहीलना, तथा चाह-"अण्हाणमाइएहिं साहुं तु दुगुंछई दुगुंछ"त्ति [अस्नानादिमिः साधु जुगुप्सते जुगुप्सेति] । तथा क्रोधादीनां चतुष्क-क्रोधमानमायालोभलक्षणं एते चतुर्दश आभ्यन्तरा ग्रन्थाः ॥ ७२१॥ अथ बाह्यं ग्रन्थमाह-क्षेत्रं-सेत्वादि वास्तु-खातादि धनं च-15 हिरण्यादि धान्यं च-शाल्यादि तयोः सञ्चयो-राशिर्धनधान्यसञ्चयः मित्राणि च-सहवर्धितादीनि ज्ञातयश्च-स्वजनास्तैः संयोगःसम्बन्धो मित्रज्ञातिसंयोगः, यानानि च-शिबिकादीनि शयनानि च-पल्यंकादीनि आसनानि च-सिंहासनादीनि यानशयनासनानि, चः समुच्चये दासा-अङ्कपतिताः दास्योऽपि-तथाविधा एव कुप्यं च-विविधगृहोपस्करात्मकं, अत्र च धनधान्यसञ्चयो मित्रज्ञातिसंयो. गश्चेति द्वौ, शेषाश्चाष्टेति दशविधो बाह्यग्रन्थः ॥ ७२२ ।। अथ पुलाकादीन् व्याचिख्यासुः प्रथमं पुलाकव्याख्यानमाह-'धन्नमसारं' | गाहा, पुलाकशब्देनासारं-निःसारं धान्यं तण्डुलकणशून्यं पलखिरूपं भण्यते तेन पुलाकेन सम-सदृशं यस्य साधोश्चरणं-चारित्रं भवति स पुलाकः, पुलाक इव पुलाक इतिकृत्वा, अयमर्थः-तपःश्रुतहेतुकायाः सङ्घादिप्रयोजने सबलवाहनस्य चक्रवादेरपि चूर्णने समर्थाया लब्धेरुपजीवनेन ज्ञानाद्यतिचारासेवनेन वा सकलसंयमसारगलनात् पलजिवन्निःसारो यः स पुलाकः, स च द्विधा-लब्ध्या सेवया च, लब्धिपुलाकः सेवापुलाकश्चेत्यर्थः, तत्र लब्धिपुलाको देवेन्द्रर्द्धिसमसमृद्धिको लब्धिविशेषयुक्तः, यदाह-संघाइयाण कजे चुण्णेजा चकवटिमवि जीए । तीए लद्धीऍ जुओ लद्धिपुलाओ मुणेयब्बो ॥१॥"[संपादिकानां कार्ये चूर्णयति चक्रवर्तिनमपि यया । तया 1 लब्ध्या युतो लब्धिपुलाको ज्ञातव्यः ॥ १॥] अन्ये त्वाहुः-आसेवनतो यो ज्ञानपुलाकस्तस्येयमीदृशी लब्धिः स एव च लब्धिपुलाको न तद्व्यतिरिक्तः कश्चिदपर इति, आसेवापुलाकस्तु पञ्चविधः-ज्ञानपुलाकः दर्शनपुलाकः चारित्रपुलाकः लिङ्गपुलाकः यथासूक्ष्मपुलाकश्च, तत्र स्खलितमिलितादिमिरतिचारैनिमाश्रित्यात्मानमसारं कुर्वन् ज्ञानपुलाकः, एवं कुदृष्टिसंस्तवादिभिर्दर्शनपुलाकः, मूलो-18 R C-CHANGRECROCHECCESCRI. OGRESCRESTLis wwwantarima HainEducation For Private Personal use only 2w.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy