SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ ९० ॥ Jain Education सहस्रत्रयं शतद्वयाधिकमित्यर्थः, अथवा मतान्तरेण द्वाविंशतिशतानि सहस्रद्वयं शतद्वयाधिकमित्यर्थः श्रीअरजिनस्य अष्टाविंशतिशतानि, सहस्रद्वयं शताष्टकाधिकमित्यर्थः, श्रीमल्लिजिनस्य द्वाविंशतिशतानि सहस्रद्वयं शतद्वयाधिकमित्यर्थः, श्रीमुनिसुव्रतस्य अष्टादशशतानि, सहस्रमेकमष्टशताधिकमित्यर्थः, श्रीनमिजिनस्य षोडशशतानि सहस्रमेकं पङ्गिः शतैरधिकमित्यर्थः, श्रीनेमिजिनस्य पञ्चदशशतानि सहस्रमेकं पञ्चशताधिकमित्यर्थः, श्रीपार्श्वजिनस्य दशशतानि सहस्रमित्यर्थः, श्रीवीरजिनस्य च सप्त शतानि, एतत् पूर्वोक्तं यथाक्रमं सर्वतीर्थकृतां | केवलिमानं, मनःपर्यवज्ञानिपरिमाणमिदानीं ब्रूम इति शेषः ॥ २१ ॥ तदेवेदानीं 'मणपज्जवनाणि 'त्ति द्वाविंशतितमद्वारेणाह— बारससहस्स तिन्हं सय सड्डा सत्त १ पंच य २ दिव ३ । एगदस सङ्घस्सय ४ दससहसा चसया सहा ५ || ३५५ || दससहसा तिणि सया ६ नव दिवसया य ७ अट्ठ सहसा य ८ । पंचसय सत्तसहसा ९ सुविहिजिणे सीयले १० चेव ॥ ३५७ ॥ छसहस्स दोपहमित्तो ११-१२ पंच सहस्साइं पंच य सयाई १३ । पंच सहस्सा चउरो १४ सहस्स सयपंचअन्भहिया १५ ॥ ३५७ ॥ उरो सहस्स तिन्निय १६ तिण्णेव सया हवंति चालीसा १७ । सहसदुर्ग पंचसया इगवन्ना अरजिनिंदस्स १८ ॥ ३५८ ॥ सत्तरससया सपन्ना १९ पंचदससया य २० बारसय सड्ढा २१ । सहसो २२ सय अद्धट्ठम २३ पंचेव सया उ वीरस्स २४ ॥ ३५९ ॥ 'बारसे' त्यादिगाथापञ्चकं, त्रयाणामृषभाजितसम्भवनानां तीर्थकृतां द्वादश द्वादश मनः पर्यवज्ञानिनां सहस्राः, परमादिजिनस्य सार्ध - सप्तशताधिकाः, अजितजिनस्य पञ्चशताधिकाः, सम्भवजिनस्य सार्धशताधिकाः, तथा श्रीअभिनन्दनस्य मनः पर्यवज्ञानिनामेकादशसहस्राः For Private & Personal Use Only २१ द्वारे केवलिमानं गा. ३५१ ५४ २२ द्वारे मनोज्ञानि. गा. ३५५ ५९ ॥ ९० ॥ www.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy