SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ नवि० प्रव० सा- जं सो लहुओ निजह कप्पंतरिओ जलभएणं ॥ ६७३ ॥ विसमाइ वद्धमाणाई दस य पवाई २८१ दंडरोद्धारे एगवन्नाई । दंडेसु अपोल्लाइं सुहाई सेसाई असुहाई ॥ ६७४॥ पंचक तत्त्वज्ञा- 'लट्ठी०' गाथाषटं, यष्टिस्तथा वियष्टिस्तथा दण्डस्तथा विदण्डस्तथा नालिका एतद्दण्डपञ्चक भणितं तीर्थकरगणधरैः, तस्य च-दण्ड |गा.६६९पञ्चकस्य इदं-वक्ष्यमाणस्वरूपं व्याख्यानं भवेत् । एतदेवाह-'लट्ठी' इत्यादि सार्धगाथा, यष्टिरात्मप्रमाणः-सार्धहस्तत्रयमानः, विय ६७४ ष्टिर्यष्टेः सकाशाच्चतुर्भिरङ्गुलैः परिहीनो-न्यूनो भवति, दण्डो बाहुप्रमाणः-स्कन्धप्रदेशप्रमाण: विदण्डः कक्षामात्रक:-कक्षाप्रमाणः, ॥१८९॥ नालिका यष्टेः सकाशाच्चतुरङ्गुलसमुच्छ्रिता-आत्मप्रमाणाच्चतुर्भिरङ्गुलैरतिरिक्ता षोडशाङ्गुलाधिकहस्तत्रयमानेत्यर्थः, दण्डपञ्चके–दण्डपभाञ्चकमध्ये नाली नाम दण्डः पञ्चम इति ।। इदानीं एतेषां पञ्चानामपि दण्डानां प्रयोजनं प्रतिपिपादयिषुरनानुपूर्व्या अपि व्याख्यानदत्वात्प्रथमं नालिकायाः प्रयोजनमाह-'नइपमुहजलुत्तारे तीए थग्घिजए सलिलं ।' नदीप्रमुखजलोत्तारे-नदीहदादिकमुत्तरीतुमनो-13 भिर्मुनिभिस्तया नालिकया स्ताध्यते-सलिलं इदं गाधमगाधं वा इति परिमीयते ॥ ६६९ ॥ ६७० ॥ ६७१ ॥ अथ यष्ट्यादीनां प्रयोजनमाह-'बज्झे'यादि, यट्या-यष्टिदण्डकेन उपाश्रये भोजनादिवेलायां सागारिकादिरक्षणार्थ यवनिका-तिरस्करिणी बध्यते, तथा वियष्ट्या-वियष्टिदण्डकेन कुत्रापि प्रत्यन्तप्रामादौ तस्करादिरक्षणार्थमुपाश्रयसत्कं द्वारं घट्टयते-आहन्यते, येन खाटकारश्रवणात् तस्करशु ॥ १८९॥ नकादयो नश्यन्तीति, तथा ऋतुबद्धे काले मिक्षाभ्रमणादिवेलायां दण्डको गृह्यते, तेन हि प्रद्विष्टानां द्विपदानां मनुष्यादीनां चतुष्पदानां 8 गवावादीनां बहुपदानां शरभादीनां निवारणं क्रियते, दुर्गस्थानेषु च व्याघ्रचौरादिभये प्रहरणं भवति, वृद्धस्य च अवष्टम्भनहेतुर्भवतीदत्यादिप्रयोजनं, वर्षाकाले विदण्डको गृह्यते, यद्-यस्मात्स लघुको भवति ततः कल्पान्तरित:-कल्पस्याभ्यन्तरे कृतः सुखेनैव नीयते, Jain Education a l For Private Personel Use Only rary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy