________________
Jain Education
| दीर्घो वा आयतो वृत्ताकृतिः - वर्तुलाकारो मुष्टिपुस्तकः, अथवा चतुरङ्गुलदीर्घ एव - अङ्गुलचतुष्कायाम एव चतुरस्रः - चतुष्कोणो मुष्टि पुस्तको भवति विज्ञेय:, तथा सम्पुटफलकपुस्तको यत्र द्व्यादीनि उभयोः पार्श्वयोः फलकानि - पृष्ठकानि भवन्ति, वणिग्जनस्य उद्धार निक्षे| पाद्याधारः सम्पुटकाख्य उपकरणविशेष इति भावः, इदानीं वक्ष्ये छेदपाटीपुस्तकं, यथा तनुभिः - स्तोकैः पत्रैरुच्छ्रितरूपः - किञ्चिदुन्नतो | भवति छेदपाटीपुस्तक इति बुधा ब्रुवते, लक्षणान्तरमाह - दीर्घो वा महान् हखो वा-लघुर्यः पृथुलो - विस्तृतोऽल्पबाहल्यश्च - स्वल्पपिण्डो भवति तं ज्ञातसमयसाराश्छेदपाटीपुस्तकं भणन्तीह - शासने, न चैतत्स्वमनीषिकया व्याख्यायते, यदुक्तं निशीथचूर्णी - ' दीहो बाहल - पुहुत्तेण तुल्लो चतुरस्सो गंडीपुत्थगो, अंते तणुओ मज्झे पिहुलो अप्पबाहल्लो कच्छभी, चतुरङ्गुलो दीहो वा वृत्ताकृति मुट्ठीपुत्थगो, अहवा चतुरङ्गुलदीहो चउरस्सो मुट्ठिपुत्थगो, दुगाइफलगा संपुडगं, दीद्दो इस्सो वा पिहुलो अप्पबाहल्लो छिवाडी, अहवा तणुपत्तेहिं उस्सिभो छिवाडी "त्ति ८० ।। ६६५ ।। ६६६ ॥ ६६७ ।। ६६८ ॥ इदानीं 'दंडपंचगं' ति एकाशीतितमं द्वारमाह
tional
लट्ठी १ तहा विलट्ठी २ दंडो य ३ विदंडओ य ४ नाली अ ५ । भणियं दंडयपणगं वक्खाणमिणं भवे तस्स ॥ ६६९ ॥ लट्ठी आयपमाणा विलट्ठी चउरंगुलेण परिहीणा । दंडो बाहुपमाणो विदंडओ क्वमित्तो उ ॥ ६७० ॥ लट्ठीए चउरंगुल समूसिया दंडपंचगे नाली । नइपमुहजतारे तीए थग्विज्जए सलिलं ॥ ६७१ ॥ बज्झइ लट्ठीए जवणिया विलट्ठीऍ कत्थइ दुवारं । घट्टिजर ओवस्सयतणयं तेणाइरक्खट्ठा ॥ ६७२ ॥ उउबद्धम्मि उदंडो विदंडओ धिप्पर वरिसयाले ।
For Private & Personal Use Only
www.jainelibrary.org