________________
* थेत्येवमादयः, उक्तं च-"लेवडमलेवडं वा अमुगं दव्वं च अन्ज घेच्छामि । अमुगेण व दवेणं अह दव्वाभिग्गहो नाम ॥ १॥ 'अमुगे
णति चटुक्ककरोटिकादिना, अट्ठ उ गोयरभूमी एलुयविक्खंभमित्तगहणं च । सग्गामपरग्गामो एवइअ घरा उ खेत्तंमि ॥ २ ॥ उज्जुगगंतुं पञ्चागई य गोमुत्तिआ पयंगविही । पेडा य अद्धपेडा अभितरवाहिसंबुक्का ॥ ३ ॥ काले अभिग्गहो पुण आई मज्झे तहेव अवसाणे । अप्पत्ते सइकाले आई बिति मज्झि तइयंते ॥ ४ ॥" [लेपकृदलेपकृद्वाऽमुकं वा द्रव्यमद्य ग्रहीष्यामि । अमुकेन वा द्रव्येणैष द्रव्या
भिग्रहो नाम ॥ १ ॥ अष्टैव गोचरभूमयः देहलीविष्कम्भमात्रग्रहणं च । स्वनामे परग्रामे इयन्ति गृहाणि तु क्षेत्रे ॥ २ ॥ ऋजु गत्वाहा प्रत्यागतिश्च गोमूत्रिका पतङ्गवीथिः पेटा अर्धपेटा अभ्यन्तरशंबूका बाह्यशम्बूका ॥ ३ ॥ कालेऽभिग्रहः पुनरादौ मध्ये तथैवावसाने ।
अप्राप्ते स्मृतिकाले आद्यः द्वितीयो मध्ये तृतीयोऽन्त्ये ॥४॥] प्रतीतभिक्षावेलाया आदौ मध्येऽवसाने च कालविषयोऽभिग्रहः, तथा चाह|"अप्राप्ते सति भिक्षाकाले अटत आदि:-प्रथमः, मध्ये-भिक्षाकाल एवाटतो द्वितीयः, अन्ते-भिक्षाकालावसानेऽटतस्तृतीयोऽभिग्रहः” दि|न्तगपडिच्छगाणं वेज सुहुमंपि मा हु अचियत्तं । इइ अप्पत्ते अइए पवत्तणं मा उ मज्झमि ॥ १॥ उक्खित्तमाइचरगा भावजुया खलु अभिग्गहा हुति । गायंतो व रुयन्तो जं देइ निसन्नमाइ वा ॥ २॥" [ ददत्प्रतीच्छकयोः सूक्ष्माऽप्यप्रीतिर्मा भूदिति अप्राप्तेऽतीते वा प्रवर्त्तनं-पुरःपश्चात्कर्मादि मा भूदिति मध्ये ॥ १॥ उत्क्षिप्तादिचरकाः खल्वभिग्रहा भवन्ति गायन वा रुदन वा यद्ददाति निषण्णादि वा ॥२॥] 'उक्खित्तमाइचरगत्ति उत्क्षिप्तादिचराः, उत्क्षिप्ते भाजनात् पिण्डे चरति-गच्छति यः स उत्क्षिप्तचरः, एवं निक्षिप्ते
भाजनादाविति भावनीयं, "ओसक्कण अहिसक्कण परंमुहालंकिएतरो वावि । भावंतरेण य जुओ अह भावाभिग्गहो नाम ॥ १॥ ME अवष्वष्कणमभिष्वकर्ण पराङ्मुखोऽलंकृत इतरो वापि । भावान्तरेण वा युक्त एष भावाभिग्रहो नाम ॥१॥] ३ । 'रसच्चाओ'त्ति
Jain Education in
For Private & Personel Use Only
21ainelibrary.org