________________
४ यस्यैव कथ्यते, यतिराह-को दुःखसहायो भण्यते ?, सा प्राह-यः कथितदुःखप्रतीकारं कुरुते, मुनिराह-मां मुक्त्वा कोऽन्यस्तथा& भूतः!, सा प्राह-भगवंस्तर्हि स्फेटितमपरधाच्या अमुकस्मिन् गृहे मम धात्रीत्वं तेनाहं विषण्णेति, ततः साधुरुत्पन्नाभिमानो यावत्त्वां
न तत्र तथा स्थापयामि न तावत्त्वदीयां मिक्षा गृहामीत्यभिधाय स्फेटयितुमिष्टाया धाच्या अदृष्टत्वात् तत्स्वरूपमजानानस्तस्या एव पार्श्वे पृच्छति-सा किं तरुणी मध्यमा वृद्धा वा? प्रतनुस्तनी स्थूलस्तनी कूपरस्तनी वा ? मांसला कृशा वा? कृष्णा गौरी वेत्यादि, पृष्ट्वा च तत्रेश्वरगृहे गतः सन् तं बालकमालोक्य गृहस्वाम्यादिसमक्षं धात्रीदोषान् ब्रूते, यथा वृद्धा धात्री अबलस्तन्या स्यात् तां धयन् बालोऽऽप्यबलः सम्पद्यते, कृशा च धात्री स्तोकस्तन्या भवेत् तां धयन् शिशुरपि परिपूर्णस्तन्याभावात् सीदन् कृश एव भवति, स्थूलस्तन्याः स्तन्यं धयन् कोमलाङ्गत्वात् कुचचम्पितवक्त्रघ्राणः सन् चिपिटघ्राणः स्यात् , कूर्पराकारस्तनी च धयन् बालः सर्वदैव स्तनाभिमुखदी.
कृतमुखतया सूचीसदृशवदनः स्यात् , उक्तं च-"निःस्थामा स्थविरां धात्री, सूच्यास्यः कूपरस्तनीम् । चिपिटः स्थूलवक्षोजा, धयंस्तन्वी कृशो भवेत् ॥ १॥ जाड्यं भवति स्थूलायास्तनुक्यास्त्वबलङ्करम् । तस्मान्मध्यबलस्थायाः, स्तन्यं पुष्टिकरं स्मृतम् ॥२॥"| तथा अमिनवस्थापिता धात्री येन वर्णेन कृष्णादिना उत्कटा भवति तेन वर्णेन तां निन्दति, यथा-"कृष्णा भ्रंशयते वर्ण, गौरी तु बलवर्जिता । ततः श्यामा भवेद्धात्री, बलवर्णैः प्रशंसिता ॥१॥" इत्यादि, एतद् गृहस्वामी श्रुत्वा स्थविरत्वादिस्वरूपां च वर्तमानधात्री परिभाब्य स्फेटयति साधुसम्मतां च धात्री करोति, सा च प्रमुदिता तस्मै साधवे मनोझा विपुलां मिक्षा प्रयच्छतीति धात्रीपिण्डः, अत्र च बहवो दोषाः, तथाहि-या स्फेटिता धात्री सा विद्वेषं याति, तथा सति साधुरयमनया सह स्वेच्छमास्ते इत्यालं ददाति, अतिद्विष्टा च सती विषादिदानतः कदाचिन्मारयत्यपीति, याऽपि चिरन्तनीं स्फेटयित्वा संप्रति स्थापिता साऽपि कदाचिदेवं चिन्तयति, यथाऽह-12
प्र.सा.२५
in EducatiL
For Private & Personal Use Only
X
w w.jainelibrary.org