________________
करणस
प्ततौ १६ उत्पादनादोषाः गा.५६७
पमा - 'धाई'त्यादिगाथाद्वयं, तत्र धयन्ति-पिबन्ति बालकास्तामिति धीयते-धार्यते बालानां दुग्धपानाद्यर्थमिति वा धात्री-बालपालिका, रोद्धारे
सा च पञ्चधा-क्षीरधात्री मजनकधात्री मण्डनधात्री क्रीडनधात्री उत्सङ्गधात्री च, इह धात्रीत्वस्य यत्करणं कारणं वा तद्धात्रीशब्देनोक्तं तत्त्वज्ञा
राष्ट्रव्यं, तथाविवक्षणात्, ततो धाच्याः पिण्डो धात्रीपिण्डः, धात्रीत्वस्य करणेन कारणेन च य उत्पाद्यते पिण्डः स धात्रीपिण्ड इत्यर्थः, नवि०
एवं इत्यादिष्वपि भावनीयं, इयमत्र भावना-कश्चित्साधुर्भिक्षार्थ पूर्वपरिचितगृहे प्रविष्टो रुदन्तं बालकं विलोक्य तन्मातरमाह-यथाऽयं
हि बालकोऽद्यापि क्षीराहारः, ततः क्षीरमन्तरेणावसीदन् रोदिति, तस्मान्मह्यं शीघ्र भिक्षां देहि पश्चादेनं बालकं स्तन्यं पायय यद्वा ॥१४४॥ प्रथमत एनं स्तन्यं पायय पश्चान्मह्यं भिक्षां देहि यदिवा अलं मे सम्प्रति भिक्षया पायय स्तन्यं बालकमेव पुनरप्यहमन्यगृहे गत्वाऽत्र
समेष्यामि यद्वा तिष्ठ त्वं निराकुला अहमेवास्मै कुतोऽप्यानीय क्षीरं दास्यामि, एवं स्वयं धात्रीत्वं करोति, तथा मतिमान् रोगरहितो दीर्घायुश्च बालः स्तन्यं पायितः स्यात्, अपमानितस्तु विपरीतः, तथा दुर्लभं खलु लोके पुत्रमुखदर्शनं, तस्मात्सर्वाण्यन्यानि कर्माणि | मुक्त्वा त्वमेनं बालकं स्तन्यं पाययेति, एवं च क्रियमाणे बहवो दोषा भवेयुः, तथाहि-चालकमाता भद्रकत्वादावर्जितमानसा सत्याधाकर्मादिकं कुर्यात् , तथा बालकस्वजनोऽन्यो वा प्रातिश्मिकादिर्बालकमात्रादिना सह सम्बन्धं साधोः सम्भावयेच्चाटुकरणदर्शनात् , यदि च प्रान्ता बालजननी भवेत्तदा प्रद्वेष व्रजेत् , अहो प्रव्रजितस्यास्य महती परकीया तप्तिः, तथा वेदनीयकर्मविपाकवशात्कदाचिद्वालकस्य ज्वरादिमान्धे सखाते त्वया मदीयपुत्रो ग्लानीकृत इत्यादि साधुना सह कलहकरणात्प्रवचनमालिन्यं स्यादिति, अथवा कस्यापीश्वरस्य |गेहे बालधापनपरां धात्री खबुद्धिप्रपञ्चेनोत्सार्यान्यां तत्र स्थापयन् धात्रीत्वलक्षणं दोषमासादयति, तथाहि-भिक्षाचर्यायां प्रविष्टः कश्चिसाधुः क्वचिद्रोहे महिला काञ्चित् सशोकामवलोक्य पप्रच्छ-कं त्वमद्याधृतिपरा दृश्यसे?, सा प्राह-धार्मिक यते ! दुःखं दुःखसहा
॥१४४।।
Jan Education
For Private Personal Use Only
A
siainelibrary.org