________________
रोद्धारे तत्त्वज्ञा
नवि०
॥१९६॥
लाचतुर्दशानामपि पूर्वाणामुपयोगोऽनुप्रेक्षणं एते त्रयोऽप्यर्था अपश्चिमे चतुर्दशपूर्वधरे स्थूलभद्रस्वामिनि व्यवच्छिन्नाः उक्तं च-"संघयणं||८७ मण्ड|संठाणं च पढमगं जो य पुव्वउवओगो । एए तिन्निवि अत्था वोच्छिन्ना थूलभदंमि ॥ १॥" [प्रथमकं संहननं संस्थानं यश्च पूर्वोप- ल्यः योगः एते त्रयोऽप्यर्था व्यवच्छिन्नाः स्थूलभद्रे ॥ १॥] ॥ ८८ ॥ ६९३ इदानीं 'खवगसेढि'त्ति एकोननवतितमं द्वारमाह
४८८ दशअणमिच्छमीससम्म अह नपुंसित्थीवेयछक्कं च । पुंवेयं च खवेइ कोहाईएवि संजलणे ॥ ६९४ ॥ व्यवच्छेदः कोहो माणो माया लोहोऽणताणुबंधिणो चउरो। खविऊण खवइ संढो मिच्छं मीसं च सम्मत्तं
८९क्षपक॥ ६९५ ॥ अप्पच्चक्खाणे चउरो पञ्चक्खाणे य सममवि खवेइ । तयणु नपुंसगइत्थीवेयदुगं ख
श्रेणिः विय खवइ समं ॥ ६९६ ॥ हासरइअरइपुंवेयसोयभयजुयदुगुंछ सत्त इमा । तह संजलणं कोहं
गा. ६९२माणं मायं च लोभं च ॥ ६९७ ॥ तो किट्टीकयअस्संखलोहखंडाई खविय मोहखया । पावइ लोयालोयप्पयासयं केवलं नाणं ।। ६९८ ॥ नवरं इत्थी खवगा नपुंसगं खविय खवइ थीवेयं ।
हासाइछगं खविउं खवइ सवेयं नरो खवगो॥ ६९९ ॥ इह क्षपकश्रेणिप्रतिपत्ता पुमान् वर्षाष्टकस्योपरि वर्तमानो वर्षभनाराचसंहननी शुद्धध्यानार्पितमना अविरतदेशविरतप्रमत्ताप्रमत्तसंयतानामन्यतमः केवलं यद्यप्रमत्तसंयतः पूर्ववित्तर्हि शुक्लध्यानोपगतः शेषस्तु सर्वोऽपि धर्मध्यानोपगतः, तत्र प्रथमतोऽनन्तानुबन्धिनां विसंयोजनाऽभिधीयते-इह श्रेणिमप्रतिपद्यमाना अपि अविरताश्चतुर्गतिका अपि क्षायोपशमिकसम्यग्दृष्टयो देशविरतास्तिर्यञ्चो मनुष्या वा सर्वविरतास्तु मनुष्या एव सर्वामिः पर्याप्तिभिः पर्याप्ता यथासम्भवं विशुद्ध्या परिणमन्तोऽनन्तानुबन्धिनां क्षपणार्थ यथाप्रवृत्तकरणापूर्व
Jain Education
For Private Personel Use Only
www.jainelibrary.org