SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ रोद्धारे तत्त्वज्ञा नवि० ॥१९६॥ लाचतुर्दशानामपि पूर्वाणामुपयोगोऽनुप्रेक्षणं एते त्रयोऽप्यर्था अपश्चिमे चतुर्दशपूर्वधरे स्थूलभद्रस्वामिनि व्यवच्छिन्नाः उक्तं च-"संघयणं||८७ मण्ड|संठाणं च पढमगं जो य पुव्वउवओगो । एए तिन्निवि अत्था वोच्छिन्ना थूलभदंमि ॥ १॥" [प्रथमकं संहननं संस्थानं यश्च पूर्वोप- ल्यः योगः एते त्रयोऽप्यर्था व्यवच्छिन्नाः स्थूलभद्रे ॥ १॥] ॥ ८८ ॥ ६९३ इदानीं 'खवगसेढि'त्ति एकोननवतितमं द्वारमाह ४८८ दशअणमिच्छमीससम्म अह नपुंसित्थीवेयछक्कं च । पुंवेयं च खवेइ कोहाईएवि संजलणे ॥ ६९४ ॥ व्यवच्छेदः कोहो माणो माया लोहोऽणताणुबंधिणो चउरो। खविऊण खवइ संढो मिच्छं मीसं च सम्मत्तं ८९क्षपक॥ ६९५ ॥ अप्पच्चक्खाणे चउरो पञ्चक्खाणे य सममवि खवेइ । तयणु नपुंसगइत्थीवेयदुगं ख श्रेणिः विय खवइ समं ॥ ६९६ ॥ हासरइअरइपुंवेयसोयभयजुयदुगुंछ सत्त इमा । तह संजलणं कोहं गा. ६९२माणं मायं च लोभं च ॥ ६९७ ॥ तो किट्टीकयअस्संखलोहखंडाई खविय मोहखया । पावइ लोयालोयप्पयासयं केवलं नाणं ।। ६९८ ॥ नवरं इत्थी खवगा नपुंसगं खविय खवइ थीवेयं । हासाइछगं खविउं खवइ सवेयं नरो खवगो॥ ६९९ ॥ इह क्षपकश्रेणिप्रतिपत्ता पुमान् वर्षाष्टकस्योपरि वर्तमानो वर्षभनाराचसंहननी शुद्धध्यानार्पितमना अविरतदेशविरतप्रमत्ताप्रमत्तसंयतानामन्यतमः केवलं यद्यप्रमत्तसंयतः पूर्ववित्तर्हि शुक्लध्यानोपगतः शेषस्तु सर्वोऽपि धर्मध्यानोपगतः, तत्र प्रथमतोऽनन्तानुबन्धिनां विसंयोजनाऽभिधीयते-इह श्रेणिमप्रतिपद्यमाना अपि अविरताश्चतुर्गतिका अपि क्षायोपशमिकसम्यग्दृष्टयो देशविरतास्तिर्यञ्चो मनुष्या वा सर्वविरतास्तु मनुष्या एव सर्वामिः पर्याप्तिभिः पर्याप्ता यथासम्भवं विशुद्ध्या परिणमन्तोऽनन्तानुबन्धिनां क्षपणार्थ यथाप्रवृत्तकरणापूर्व Jain Education For Private Personel Use Only www.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy