SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ अइबुद्धि १३ अणभिवुट्टीओ १४। हुंति न जियबहुतरणी पसरह भामंडलुजोओ १५॥४४४॥ सुररइयाणिगुवीसा मणिमयसीहासणं सपयवीटं १६ । छत्तत्तय १७ इंदद्धय १८ सियचामर १९ धम्मचक्काई २०॥ ४४५ ॥ सह जगगुरुणा गयणट्ठियाइं पंचवि इमाई वियरंति । पाउब्भवइ असोओ २१ चिट्ठइ जत्थप्पर तत्थ ॥ ४४६ ॥ चउमुहमुत्तिचउक्कं २२ मणिकंचणताररइयसालतिगं २३ । नवकणयपंकयाई २४ अहोमुहा कंटया हुंति २५॥४४७॥ निच्चमवढियमित्ता पहुणो चिट्ठति केसरोमनहा २६ । इंदियअत्था पंचवि मणोरमा २७ हुंति छप्पि रिऊ २८ ॥ ४४८॥ गंधोदयस्स वुट्टी २९ वुट्ठी कुसुमाण पंचवन्नाणं ३० । दिति पयाहिण सउणा ३१ पहुणो पवणोऽवि अणुकुलो ३२॥ ४४९॥ पणमंति दुमा ३३ वजंति दुंदुहीओ गहीरघोसाओ ३४। चउतीसाइसयाणं सव्वजिणिंदाण हुंति इमा ॥ ४५० ॥ 'रये'त्यादिगाथादशकं, रजो-मलः रोगो-व्याधिः खेद:-श्रमजं शरीरजलं तैविरहितः त्यक्तः, उपलक्षणत्वाल्लोकोत्तररूपगंधरसबंधु||रश्च तीर्थकृतां देहः-शरीरं, तथा गोक्षीरधारावद्धवलं-पाण्डुरं अविश्रं च मांसरुधिरं, तथा आहारः-अभ्यवहरणं नीहारो-मूत्रपुरीषो-15 त्सर्गस्तौ क्रियमाणो न दृश्यते इत्यदृश्यौ मांसचक्षुषा, न पुनरवध्यादिलोचनेन पुंसा, तथा विकचोत्पलवत्सुरभयः श्वासा-उच्छासनिः श्वासा इत्येते चत्वारोऽप्यतिशया जिनानां जन्मतोऽपि जाताः । इदानीमेकादशातिशयाः 'कर्मक्षयभवाः' कर्मणां-ज्ञानावरणादीनां च-1 8|| तुर्णा घातिकर्मणां क्षयाजाताः कथ्यन्त इति शेषः, तत्र 'योजनमात्रे' योजनप्रमाणेऽपि 'क्षेत्रे' समवसरणभुवि 'त्रिजगज्जनः' सुरनर Jain Education For Private Personel Use Only R hyjainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy