________________
प्रव० सा
रोद्धारे
तत्त्वज्ञानवि०
॥ ३२ ॥
Jain Education In
भणणाऽऽसायणा सेहे ॥ १४४ ॥ अज्जो ! किं न गिलाणं पडिजग्गसि पडिभणाइ किं न तुमं ? | रायणि य कहते कहं च एवं असुमणन्ते ॥ १४५ ॥ एवं नो सरसि तुमं एसो अत्थो न होइ एवंति । एवं कहमच्छिदिय सयमेव कहेउमारभइ ॥ १४६ ॥ तह परिसं चिय दिइ तह किंची भाइ जह न सा मिलइ । ताए अणुट्टियाए गुरुभणिअ सवित्थरं भणइ ॥ १४७ ॥ सेज्जं संथारं वा गुरुण संघहिऊण पाएहिं । खामेइ न जो सेहो एसा आसायणा तस्स ॥१४८॥ गुरुसेज्जसंधारगचिट्ठणनिसियणतुयहणेऽहऽवरा । गुरुउच्चसमासणचिणाइकरणेण दो चरिमा ॥ १४९ ॥
'पुरओ' इत्यादिगाथात्रयं १२९ - १३० - १३१ एतद्द्वाथाव्याख्यागाथाच 'पुरओ अग्गपएसे' इत्यादिकाः 'करणेण दो चरिमा' | इत्यन्ता अष्टादश व्याख्यायन्ते तत्र गुरोः पुरतः - अग्रतः कारणमन्तरेण गन्ता - गमनं करोति शिष्यो विनयभङ्गादिहेतुत्वादाशातना | मार्गदर्शनादिके तु कारणे न दोषः १, गुरोः पार्श्वाभ्यामपि गमने आशातना २, पृष्ठतोऽप्यासन्नगमने आशातना निःश्वासक्षुत्श्लेष्मपातादिदोषप्रसङ्गात्, ततश्च यावता भूभागेनं गच्छत आशातना न भवति तावता गन्तव्यमिति ३, एवं पुरतः पार्श्वतः पृष्ठतश्च स्थाने - ऊर्द्धरूपे शिष्यस्याऽऽशातनात्रयं ३, पुरतः पार्श्वतः पृष्ठतश्च निषदने आशातनात्रयं ३, कारणे तु तथाविधेऽत्रापि न दोषः, एवं नव ९, अत्र च गन्ता | आशातनेति तुल्याधिकरणत्वं न घटते तस्मालुप्तमत्वर्थीयमिदं पदं विधेयं ततो गन्ता आशातनावान् भवतीत्यर्थः एवमन्यत्रापि स्वबुद्ध्या पदाक्षरघटना विधेया सूचापरत्वात्सूत्रस्येति, 'आयमणे'त्ति आचार्येण सहोच्चारभूमिं गतस्याऽऽचार्यात्प्रथममेवाचमनं कुर्वन्नाशातनावान्
१ सार्धहस्तत्रयप्रमाणेन प्र. भ.
For Private & Personal Use Only
२ वन्दनकद्वारे
३३ आशातनाः
॥ ३२ ॥
inelibrary.org