SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ प्रव० सा. रोद्धारे तत्त्वज्ञानवि० ॥१२८॥ शतपृथक्त्वं, पूर्वप्रतिपन्नाः पुनर्जघन्यत उत्कर्षतश्च सहस्रपृथक्त्वं, केवलमुत्कृष्टाजघन्यं लघुतरं, इत्याद्यन्यदपि जिनकल्पिकस्वरूपं समय-IR | ६४ सूरिसमुद्रादवसेयमिति । सम्प्रति सूत्रमनुश्रियते, जिना-च्छनिर्गतसाधुविशेषाः तेषां कल्पः-समाचारस्तेन चरन्तीति जिनकल्पिकाः ते च गुणाः गा. जिनकल्पिकसाधवः उत्कर्षत एकस्यां वसतौ सप्त भवन्ति, अधिका-अष्टादयः कथमपि कदाचनापि न भवन्ति, यद्यपि चैकस्यां वसता ५४१-४९ वुत्कृष्टतः सप्त जिनकल्पिकाः प्रतिवसन्ति तथापि परस्परं न भाषन्ते, धर्मवार्तामपि न कुर्वन्ति वीथ्यामपि चैकस्यामेक एव जिनकल्पिकः प्रतिदिनमटति, न पुनरपर इति, उक्तं च-"एक्काए वसहीए उक्कोसेणं वसंति सत्त जिणा। अवरोप्परसंभासं चइति अन्नान्नवीहिं च ॥१॥ [एकस्यां वसतौ उत्कर्षतो वसन्ति सप्त जिनाः। परस्परं संभाषं त्यजन्ति अन्याऽन्यवीथिं च ( व्रजन्ति ) ॥१॥] ॥५४०॥ 'छत्तीसं सूरिणगुण'त्ति चतुःषष्टं द्वारमाह अट्टविहा गणिसंपय चउग्गुणा नवरि हंति बत्तीसं । विणओ य चउन्भेओ छत्तीस गुणा इमे गुरुणो ॥ ५४१ ॥ आयार १ सुय २ सरीरे ३ वयणे ४ वायण ५ मई ६ पओगमई ७ । एएसु संपया खलु अट्टमिया संगहपरिण्णा ८(१)॥५४२॥ चरणजुओ मयरहिओ अनिययवित्ती अचंचलो चेव (४)। जुग परिचिय उस्सग्गी उदत्तघोसाइविन्नेओ (८)॥५४३॥ चउरंसोऽकुंटाई बहिरत्तणवजिओ तवे सत्तो (१२)। वाई महरत्तनिस्सिय फुडवयणो संपया वयणेत्ति (१६)॥५४४॥ ॥ १२८॥ जोगो परिणयवायण निजविया वायणाएँ निव्वहणे (२०)। ओग्गह ईहावाया धारण मइसंपया चउरोत्ति (२४)॥ ५४५॥ सत्तीं पुरिसं खेत्तं वत्थु नाउं पओजए वायं (२८)। गणजोग्गं संसत्तं Jain Educat onal For Private Personal Use Only
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy