SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ Jain Education I उवसमसेणिचक्कं जायद जीवस्स आभवं नूणं । ता पुण दो एगभवे खवगस्सेणी पुणो गा ॥ ७६९ ॥ उपशमश्रेणिचतुष्कं -उपशमश्रेणिचतुष्टयमेव जायते - भवति जीवस्याभवं - संसारे वर्तमानस्य तत् नूनं - निश्चितं, उत्कर्षतो नानाभवेषु वारचतुष्टयमुपशमश्रेणि प्रतिपद्यत इति भावः, ते पुनरुपशमश्रेण्यौ एकस्मिन् भवे उत्कर्षतो द्वे भवतः, क्षपकश्रेणिः पुनरेकैवैकस्मिन् |भवे भवति, ततोऽयमर्थ:-उपशान्तमोहे क्षीणमोहे च गुणस्थानके निर्ग्रन्थत्वं भवति, तञ्चोपशमश्रेणिचतुष्टये क्षपकश्रेणौ चैकस्यां कृतायां पञ्चधा भवत्युत्कर्षतः संसारे वसतो जीवस्येति १०२ ॥ ७६९ ।। इदानीं 'साहुविहारसरूवं 'ति त्र्युत्तरशततमं द्वारमाह fter य बिहारो बीओ गीयत्थमीसओ भणिओ । एतो तइयविहारो नाणुन्नाओ जिणवरेहिं ॥ ७७० ॥ दवओ चक्खुसा पेहे, जुगमित्तं तु खेत्तओ । कालओ जाव रीएज्जा, उवउत्ते य भावओ ।। ७७१ ॥ गीतो-विज्ञातः कृत्याकृत्यलक्षणोऽर्थो यैस्ते गीतार्था - बहुश्रुताः साधवः तत्सम्बन्धित्वाद्गीतार्थः चशब्दः समुच्चये भिन्नक्रमश्च विहारोविचरणं प्रथम इति गम्यते, द्वितीयश्च - अन्यो विहारो गीतार्थैर्मिश्राः समन्विता येऽगीतार्थास्ते गीतार्थमिश्रास्तेषां सत्को गीतार्थमिश्रः | स एव गीतार्थमिश्रको भणित: उक्तो जिनैर्विधेयतया, पाठान्तरं गीतार्थनिश्रित इति, तत्र गीतार्थस्य निश्रा - आश्रयणं गीतार्थनिश्रा सा | सञ्जाता अस्येति गीतार्थनिश्रितः, इतः - आभ्यां द्वाभ्यां विहाराभ्यामन्यस्तृतीय एकानेकागीतार्थसाधुरूपो नानुज्ञातो - नानुमतो विधे For Private & Personal Use Only jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy