________________
प्रव० सा
रोद्धारे
तत्त्वज्ञानवि०
॥ १५ ॥
करौ पञ्चमकं भवत्युत्तमाङ्गं च, तुशब्दः समुच्चयार्थचशब्दार्थः, तथा योगमुद्रा अन्योऽन्यान्तरप्रविष्टाभिरङ्गुलीभिः कृत्वा पद्मकोशाकाराभ्यां | द्वाभ्यां हस्ताभ्यामुदरोपरिसंस्थापितकूर्पराभ्यां भवतीति, एषा पुनर्भवति जिनमुद्रा यत्र पादयोरुत्सर्गेऽन्तरं भवति चत्वार्यङ्गुलानि पुरत:अग्रभागे न्यूनानि च तानि पश्चिमभागे इति, मुक्ताशुक्तिमुद्रा भवति यत्र समौ मिलितौ द्वावपि गर्भितौ - उभयतोऽपि सोल्लासौ न पुनचिप्पटौ हस्तौ भवतः, तौ पुनर्ललाटदेशे लग्नौ कार्यावित्येके सूरयः प्रतिपादयन्ति, अन्ये पुनस्तत्रालग्नावेव वदन्ति, नेत्रमध्यभागवर्त्या - काशगतावित्यर्थः ॥ ७६ ॥ पुनर्विधिविशेषमाह -
दाहिणवामंगठिओ नरनारिगणोऽभिवंद देवे । उक्कि सहिहत्थुग्गहे जहन्त्रेण करनवगे ॥ ७७ ॥ अनवट्टय अट्ठावीस सोलस य वीस वीसामा । मंगलइरियावहिया सक्कत्थयपमुहदंडेसु ॥७८॥ पंचपरमेट्ठिमंते पए पर सत्त संपया कमसो । पज्जन्तसत्तरक्खरपरिमाणा अट्ठमी भणिआ ॥ ७९ ॥ इच्छ १ गम २ पाण ३ ओसा ४ जे मे ५ एगिंदि ६ अभिहया ७ तस्स ८ । इरियाविस्सामेसुं पढमपया हुंति दट्ठव्वा ॥ ८० ॥ अरिहं १ आइग २ पुरिसो ३ लोगोऽ ४ भय ५ धम्म ६ अप्प ७ जिण ८ सव्वा ९ । सक्कत्थयसंपयाणं पढमुल्लिंगणपया नेया ॥ ८१ ॥ अरिहं १ वंदन २ सद्धा ३ अण्णत्थू ४ हुम ५ एव ६ जा ७ ताव ८। अरिहंतचेइयथए विस्सामाणं पया पढमा ॥ ८२ ॥ अहावीसा सोलस वीसा य जहक्कमेण निद्दिट्ठा | नामजिणढवणाइसु वीसामा पायमाणेणं ॥ ८३ ॥ 'दाहिण'त्ति प्रतिमाया दक्षिणभागे स्थितः पुरुषप्राधान्यान्नरगणोऽभिवन्दते देवान् नारीगणश्च वामपार्श्वे स्थितः, तथाप्युत्कृष्टतः षष्टिह
Jain Education rational
For Private & Personal Use Only
१ चैत्यत्रन्दनद्वारे
सम्पदः
॥ १५ ॥
www.jainelibrary.org