SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ६८ करणal सप्ततौ १० एषणा दोषाः गा. ५६८ ॥१५३॥ SAMROSAXCRORE उक्तं च-"छक्कायदयावंतोऽवि संजओ दुल्लहं कुणइ बोहिं । आहारे नीहारे दुगुंछिए पिंडगहणे य ॥१॥" [षटकायदयावानपि संयतो दुर्लभां करोति बोधि । आहारे नीहारे जुगुप्सिते पिण्डग्रहणे च ॥१॥] २४ तथा आपन्नसत्त्वायां मिक्षां ददत्यां न प्राचं, यतस्तस्या भिक्षादानार्थमूटभवन्त्या भिक्षा दत्त्वा आसने उपविशन्त्याश्च गर्भबाधा भवेत् , तत्रापि स्थविरकल्पिकानां मासाष्टकं यावत् तत्करेण कल्पते वेलामासे तु न कल्पते, ऊर्धीभवनाद्यायासमन्तरेण स्वभावस्थितयैव तया यदि दीयते तदा वेलामासेऽपि गृह्यते २५ तथा बालवत्सा बालकं भूमौ मञ्चिकादौ वा निक्षिप्य यदि भिक्षा ददाति तर्हि तं बालकं मार्जारसारमेयादयो मांसखण्डं शशकशिशुरिति वा कृत्वा विनाशयेयुः, तथा आहारखरण्टितौ शुष्कौ हस्तौ कर्कशौ भवतः ततो भिक्षां दत्त्वा पुनर्दाच्या हस्ताभ्यां गृह्यमाणस्य बालस्य पीडा स्यात् , यस्यास्तु बाल आहारेऽपि लगति भूमौ च मुक्तः सन्न रोदिति तस्या हस्तात्कल्पते स्थविरकल्पिकानां, आहारं हि गृह्णन् बालः प्रायः शरीरेण महान् भवेत् ततो न मार्जारादिविराधनाप्रसङ्गः, ये तु भगवन्तो जिनकल्पिकास्ते निरपवादत्वात्सूत्रबलेन गर्भाधानादि ज्ञात्वा मूलत एवापन्नसत्त्वां बालवत्सां च सर्वथा परिहरन्ति २६ तथा षटकायान् पृथिव्यप्तेजोवायुवनस्पतित्रसस्वरूपान् संघट्टयन्ती-हस्तपादादिना शरीरावयवेन स्पृशन्ती ततः सजीवलवणोदकाग्निवायुपूरितबस्तिबीजपूरफलादिमत्स्यादीन् हस्तस्थान् सिद्धार्थकदूर्वापल्लवमल्लिकाशतपत्रिकाप्रमुखपुष्पाणि शिरःस्थानि मालतीमालादीन्युरःस्थानि जपाकुसुमान्याभरणतया कर्णस्थानि परिधानाद्यन्तःस्थापितसरससव|न्तताम्बूलपत्रादीनि कटीस्थानि सचित्तजलकणादीनि पादलग्नानि धारयन्ती यदि ददाति तदा न कल्पते सट्टादिदोषसद्भावात् २७ तथा तानेव षटकायान् पृथिव्यादीन् विनाशयन्ती-व्यापादयन्ती, तत्र कुश्यादिना भूम्यादिखननेन पृथिवीकार्य मजनवस्त्रादिधावनवृक्षादिसे. चनादिमिरकायं उल्मुकघट्टनादिमिरनिकाय चुल्लयामनिफूत्करणादिभिः सचित्तवातभृतबस्त्यादेरितस्ततः प्रक्षेपणेन वा वायुकायं चिर्भटि |१५३॥ Jain Educationa l For Private Personel Use Only Hjainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy