SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ प्रव०सा रोद्धारे तत्त्वज्ञानवि० ॥१५९॥ ऽपि कीर्तितः॥४॥रनप्रभाप्रभृतयः, पृथिव्यः सप्त वेष्टिताः। घनोदधिधनवाततनुवातैस्तमोधनाः॥५॥ तृष्णाक्षुधाक्याचासमेषनच्छ- ६८करणदनादिमिः । दुःखानि नारकास्तत्र, वेदयन्ते निरन्तरम् ॥ ६ ॥ प्रथमा पृथिवी पिण्डे, योजनानां सहस्रकाः । अशीतिर्लक्षमेकं च सप्ततौभातत्रोपरि सहस्रकम् ॥ ७॥ अधश्च मुक्त्वा पिण्डस्य, शेषस्याभ्यन्तरे पुनः। भवनाधिपदेवानां, भवनानि जगुर्जिनाः॥८॥युग्मम् । असुरा वना गा. नागास्तडितः, सुपर्णा अग्नयोऽनिलाः । स्तनिताब्धिद्वीपदिशः, कुमारान्ता दशेति ते ॥९॥ व्यवस्थिताः पुनः सर्वे, दक्षिणोत्तरयो- ५७२-७३ दिशोः । तत्रासुराणां चमरो, दक्षिणावासिनां विभुः ॥ १० ॥ उदीच्यानां बलिर्नागकुमारादेर्यथाक्रमम् । धरणो भूतानन्दश्च, हरिहरि-12 सहस्तथा ॥ ११॥ वेणुदेवो वेणुदाली, चाग्निशिखाग्निमाणवौ । वेलम्बः प्रभजनश्च, सुघोषमहाघोषकौ ॥ १२ ॥ जलकान्तो जलप्रभस्ततः पूर्णो वशिष्टकः । अमितो मितवाहनः, इन्द्रा ज्ञेया द्वयोर्दिशोः ॥ १३ ॥ अस्या एव पृथिव्या उपरितने मुक्तयोजनसहरी । योजन-14 शतमध उपरि च मुक्त्वाऽष्टसु योजनशतेषु ॥ १४ ॥ पिशाचाद्यष्टभेदानां, व्यन्तराणां तरविनाम् । नगराणि भवन्त्यत्र, दक्षिणोत्तरयो|र्दिशोः॥१५॥ पिशाचा भूता यक्षाच, राक्षसाः किन्नरास्तथा । किम्पुरुषा महोरगा, गन्धर्वा इति तेऽष्टधा ॥ १६ ॥ दक्षिणोत्तरभागेन, तेषामपि च तस्थुषाम् । द्वौ द्वाविन्द्रौ समानातौ, यथासङ्ख्यं सुबुद्धिभिः ॥ १७ ॥ कालस्ततो महाकालः, सुरूपः प्रतिरूपकः । पूर्णभद्रो माणिभद्रो, भीमो भीमो महादिकः ॥ १८॥ किन्नरकिम्पुरुषौ सत्पुरुषमहापुरुषनामको तदनु । अतिकायमहाकायौ गीतरतिश्चैव गीतयशाः ॥ १९ ॥ अस्या एव पृथिव्या उपरि च योजनशतं हि यन्मुक्तं । तन्मध्याध उपरि च योजनदशकं परित्यज्य ॥२०॥ मध्येऽशीताविह योजनेषु तिष्ठन्ति वनचरनिकायाः । अप्रज्ञप्तिकमुख्या अष्टावल्पर्धिकाः किञ्चित् ॥ २१ ॥ अत्र प्रतिनिकायं च, दो द्वाविन्द्रौ महायुती । दक्षिणोत्तरभागेन, विज्ञातव्यौ मनीषिभिः ॥ २२ ॥ योजनलक्षोन्नतिना स्थितेन मध्ये सुवर्णमयवपुषा । मेरुगि ॥१५९॥ Jain Education a l For Private & Personel Use Only Alainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy