________________
प्रव० सारोद्धारे तत्त्वज्ञानवि०
॥५१॥
नेयं ॥ २१० ॥ पाणंमि सरयविगई खाइम पक्कन्नअंसओ भणिओ । साइमि गुलमहुविगई ४ प्रत्यासेसाओ सत्त असणंमि ॥ २११॥
ख्यानद्वारे 'असण'मित्यादि, आदिशब्दः स्वगतानेकभेदसूचकः सर्वत्र सम्वध्यते, तत ओदनादि सक्त्वादि मुद्गादि जगार्यादि, जगारीशब्देन
अशनादि | समयभाषया रब्बा भण्यते, तथा खाद्यकविधिश्च खाद्यकमण्डिकामोदकसुकुमारिकाघृतपूरलपनश्रीस्वर्गच्युताप्रभृतिपक्कान्नविधिः, तथा
स्वरूपं क्षीरादि, आदिशब्दादधिघृततक्रतीमनरसालादिपरिग्रहः, तथा सूरणादि, आदिशब्दादाकादिसकलवनस्पतिविकारव्यञ्जनपरिग्रहः, मण्डक|प्रभृति च, मण्डकाः प्रभृतिर्यस्य ठोठिकाकुल्लरिकाचूरीयकइडरिकाप्रमुखवस्तुजातस्य तन्मण्डकप्रभृति विज्ञेयं-ज्ञातव्यमशनमिति ।।२०७। सम्प्रति पानमाह-'पान'मित्यादि, सोवीर-कालिकं यवोदकादि-यवधावनमादिशब्दागोधूमषष्टिकादितण्डुलकोद्रवधावनादिपरिप्रहः, तथा है। 'चित्रं' नानाप्रकारं सुरादिकं चैव, आदिशब्दात्सरकादिपरिग्रहः, तथाऽप्कायः 'सर्वः' सरःसरित्कूपादिस्थानसम्बन्धी, तथा कर्कटकजलादिकं च, कर्कटकानि-चिर्भटकानि तन्मध्यवर्ति जलं २ तदादिर्यस्य तत्कर्कटकजलादिकं, आदिशब्दात् खजूरद्राक्षादिचिञ्चिणिकापानकेक्षु|रसादिग्रहः, एतत्सर्व पानं ॥ २०८ ॥ सम्प्रति खादिममाह-भत्तोस'मित्यादि, भक्तं च तद्भोजनमोषं च-दाह्यं भक्तोपं, रूढितः परिभ्रष्टचनकगोधूमादि, 'दन्त्यादि' दन्तेभ्यो हितं दन्त्य-गुन्दादि, आदिशब्दाच्चारुकुलिकाखण्डेक्षुशर्करादिपरिग्रहः, यद्वा दन्तादि देशविशेषप्रसिद्धं गुडसंस्कृतदन्तपचनादि, तथा खर्जरनालिकेरद्राक्षादिः, आदिशब्दादक्षोटकबदामादिपरिग्रहः, तथा कर्कटिकाम्रपनसादि,
आदिशब्दात्कदल्यादिफलपटलपरिग्रहः, बहुविधं खादिम ज्ञेयम् ।। २०९ ॥ स्वादिममाह-दंतवण'मित्यादि, दन्ताः पूयन्ते-पवित्राः | क्रियन्ते येन काष्ठखण्डेन तद्दन्तपावनं, ताम्बूलं-नागवल्लीपत्रपूगफलजातिफलादिरूपं, चित्रं-अनेकविधं, तुलसीकुहेडकादि, तुलसी-पत्रिका
Jain Education
a
l
For Private & Personal Use Only
D
w.jainelibrary.org