SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ OCTOXACIONAL & विशेषः कुहेडकः-पिण्डाईकः, आदिशब्दाजीरकहरितादिपरिग्रहः, मधुपिप्पलिशुण्ठ्यादि, आदिशब्दागुडमरिचाजमोदजीरकहरीतकीबिभीत-14 कामलकीकटुभाण्डादिपरिग्रहः, अनेकधा स्वादिमं ज्ञेयम् ।। २१० ॥ साम्प्रतं दशानां विकृतीनां मध्ये का कुत्राऽऽहारेऽवतरतीत्याह'पाणंमी'त्यादि, पानाहारे सरकविकृतिरवतरति, 'खादिमे खादिमाहारे पक्वान्नांशको गुडधानादिषु पक्कगुन्दावयवादिको भणितः, स्वादिमे | गुडमधुरूपादिविकृतिरवतरति, शेषाः-क्षीरदधिघृततैलपकान्ननवनीतमांसरूपाः सप्त विकृतयोऽशनरूपे आहारेऽवतरन्तीति ॥ २११ ॥ प्रत्याख्यानं च कृतमप्येतैः सुकारणैः विशुद्धं भवतीत्याह फासियं पालियं चेव, सोहियं तीरियं तहा। कित्तियमारहियं चेव, जएज्जा एरिसम्मि उ ॥२१२॥ उचिए काले विहिणा पत्तं जं फासियं तयं भणियं । तह पालियं च असई सम्म उवओगपडियरियं ॥२१३॥ गुरुदत्तसेसभोयणसेवणयाए य सोहियं जाण। पुण्णेवि थेवकालावत्थाणा लीरियं होइ ॥ २१४ ॥ भोयणकाले अमुगं पञ्चक्खायंत्ति भुंज कित्तीयं । आराहियं पयारेहिं सम्ममेएहिं निट्ठवियं ॥ २१५ ॥ वयभंगे गुरुदोसो थेवस्सवि पालणा गुणकरी उ । गुरुलाघवं च नेयं धम्मंमि अओ उ आगारा ॥२१६॥ 'फासिय'मित्यादि, स्पृष्टमित्यस्य स्थाने प्राकृते फासियमिति भवति, स्पर्शो वा सजातोऽस्येति इतचि स्पर्शितमिति वा, तच्च प्रत्याख्यानग्रहणकाले विधिना प्राप्तं, पालितं चैव-पुनः पुनरुपयोगप्रतिजागरणेन रक्षितं, शोभितं-गुर्वादिप्रदत्तशेषभोजनाऽऽसेवनेन राजितं, | तीरितं-पूर्णेऽपि प्रत्याख्यानकालावधौ किञ्चिदधिककालावस्थानेन तीरं नीतं, कीर्तितं-भोजनवेलायाममुकं मया प्रत्याख्यानं कृतं तत्पूर्णमधुना| Jain Education For Private & Personal Use Only A jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy