________________
गोभत्तलंदए चेव । उच्छिट्ठमणुच्छिटुंजं किंचिच्छुब्भए सव्वं ॥११६॥ एमेव य मूलुत्तरदोसा य गुणा य जत्तिया केई । ते तंमी(य) सन्निहिया संसत्तो भण्णए तम्हा ॥११७॥ सो दुविगप्पो भणिओ जिणेहि जियरागदोसमोहेहिं। एगो उ संकिलिट्ठो असंकिलिट्ठो तहा अन्नो ॥११८॥ पंचासवप्पसत्तो जो खलु तिहिं गारवेहिं पडिबद्धो । इत्थिगिहिसंकिलिट्ठो संसत्तो संकिलिट्ठो उ ॥ ११९ ॥ पासत्थाईएसुं संविग्गेसुं च जत्थ मिलई उ। तहि तारिसओ होई पियधम्मो अहव इयरो उ ॥ १२०॥ उस्सुत्तमायरंतो उस्सुत्तं चेव पन्नवेमाणो । एसो उ अहाछंदो इच्छाछंदोत्ति एगट्ठा ॥ १२१ ॥ उस्मुत्तमणुवइ8 सच्छंदविगप्पियं अणणुवाई । परतत्तिपवत्ती तिंतिणो य इणमो अहाच्छंदो ॥१२२॥ सच्छंदमइविगप्पिय किंची सुहसायविगइपडि
बद्धो । तिहिं गारवेहिं मजइ तं जाणाही अहाछंदं ॥ १२३ ॥ __'पासत्थो'इत्यादि पार्श्वस्थः अवसन्नो भवति कुशीलस्तथैव संसक्तः यथाछन्दोऽपि च एते अवन्दनीया जिनमते, तत्र पार्श्वे-15 | तटे ज्ञानादीनां यस्तिष्ठति स पार्श्वस्थः, अथवा मिथ्यात्वादयो बन्धहेतवः पाशा इव पाशास्तेषु तिष्ठतीति पाशस्थः, स च द्विभेदःसर्वतो देशतश्च, तत्र सर्वतो यः केवलवेषधारी सम्यग्ज्ञानदर्शनचारित्रेभ्यः पृथक् तिष्ठति, देशतः पुनः पार्श्वस्थः स यः कारणं तथाविधमन्तरेण शय्यातराभ्याहृतं नृपतिपिण्डं नैत्यिकमापिण्डं वा भुते तथा ममैवैतानि कुलान्याभाव्यानि नान्यस्येति यः कुलनिश्रया विहरति तथा गुर्वादीनां योग्यानि स्थापनाकुलानि यः कारणमन्तरेणैव प्रविशति ॥ १०३ ॥ तदेवाह-'सो पासे'त्यादि-व्याख्यातोऽथः
म.सा.५
Jain Education
anal
For Private & Personel Use Only
jainelibrary.org