SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ प्रव० सा- ४ निवयंति” त्ति, विरलिमाइत्ति - दोरियाप्रमुखाः, शेषौ च - प्रावारनवतकलक्षणौ प्रसिद्धावेव भेदौ, तत्र प्रावारः - सलोमकः पटः, स च माणिकीप्रभृतिकाः, अन्ये तु प्रावारको - बृहत्कम्बलः परियच्छिर्वेत्याहुः, नवतं च - जीणमिति ॥ ६७९ ॥ अथ पल्हविप्रमुखाणां पञ्चनामपि सुखावबोधार्थ क्रमेण पर्यायानाह - 'खरे'त्यादि, इयं च व्याख्यातार्था ८४ ॥ ६८० ॥ इदानीं 'पञ्च अवग्गहभेय'त्ति पञ्चाशीतितमं द्वारमाह रोद्धारे तत्त्वज्ञा नवि० ॥ १९१ ॥ Jain Education I देविंद १ राय २ हिवइ ३ सागरि ४ साहम्मि ५ उग्गहे पंच । अणुजाणाविय साहूण कप्पए सव्वा वसि ॥ ६८१ ॥ अणुजाणावेयत्रो जईहिं दाहिणदिसाहिवो इंदो १ । भरहंमि भरहराया २ जंसो छक्खंडमहिनाहो || ६८२ ॥ तह गिवईवि देसस्स नायगो ३ सागरित्ति सेज्जई ४ | साहम्मिओ सूरी जंमि पुरे विहियवरिसालो ५ || ६८३ ॥ तप्पडिबद्धं तं जाव दोणि मासे अओ जईण सया । अणणुन्नाए पंचहिवि उग्गहे कप्पड़ न ठाउं ॥ ६८४ ॥ ८५ अवगुह पंचक गा. ६८१६८४ 'देविंदे' त्यादिगाथाचतुष्कं देवेन्द्रराजगृहपतिसागारिकसाधर्मिकाणां सम्बन्धिनः पश्वावग्रहाः - आभवनव्यवहारा भवन्ति ततस्ताननुज्ञाप्य साधूनां - त्रतिनां कल्पते सर्वदा वस्तुं वासं कर्तुं नान्यथेति ॥ ६८१ ॥ एतदेव व्यक्तं व्याचष्टे - 'अणुजाणावेयधे त्यादि गाथात्रयं, इह लोकमध्यवर्तिनो मेरुमहामहीधरस्य बहुमध्यभागे ऊर्द्धाधिः प्रतररूपा तिर्यक् च एकप्रादेशिकी श्रेणिरस्ति, तया च सर्वो| Sपि लोको द्विधाकृतो दक्षिणार्धमुत्तरार्ध च तत्र दक्षिणार्ध शक्रस्याभवति उत्तरार्धं च ईशानस्य, ततो दक्षिणार्धवर्तिभिर्थतिभिर्दक्षिण- ४ ॥ १९१ ॥ | दिशाया- दक्षिण लोकार्धस्याधिपतिरिन्द्रः शक्राभिधोऽनुज्ञापयितव्यः उत्तरार्धवर्तित्रतिभिस्तु ईशानेन्द्रः १, तथा चक्रवत्र्यायो राजानो For Private & Personal Use Only w.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy